Comprehensive Texts

प्राणप्रतिष्ठानमनोर्विधानं

प्रवक्ष्यते संप्रति सर्वसिद्ध्यै।

यस्मादृतेऽमी कथिताः प्रयोगाः
व्यर्था भवेयुर्गतजीवकल्पाः।।31.1।।

प्रोक्त्वा पूर्वममुष्यशब्दमथ च प्राणा इह प्राणका

स्तद्वज्जीव इह स्थितेति च तथा सर्वेन्द्रियाणीति च।

भूयो वाङ्मनसावुदीर्य तदनु प्राणा इहायान्त्विति।
स्वाहान्तं प्रजपेन्मनुं निशितधीः प्राणान्प्रतिष्ठापयेत्।।31.2।।

सृष्टिः सा जगतामनादिनिधना विश्वस्य चेष्टाकरी

प्राणाख्या प्रकृतिः क्रियामयवपुर्देवी परा देवता।

प्रत्येकं कादिवर्गैः प्रतिगतलिपिकैर्बिन्दुयुक्तैर्धराद्यैः

शब्दाद्यैः श्रोत्रमुख्यैर्वदनकरमुखैस्तत्क्रियाभिः क्रमेण।।

बुद्ध्याद्यैश्चात्मनेऽन्तैरुपरि च विलसज्जातिभिः षड्भिरेवं
कुर्यादङ्गानि सम्यग्वरविशदमतिर्विश्वरूपत्वसिद्ध्यै।।31.3।।

नाभेर्देशादापदं पाशबीजं

हृद्देशादा नाभिदेशं च शक्तिम्।

आहृद्देशं मस्तकादङ्कुशाख्यं
न्यस्त्वा यादीन्धातुभिर्न्यस्य सप्त।।31.4।।

प्राणे जीवे चैव हंसश्च

यार्णन्यस्येन्मूलं व्यापकं मस्तकादिम्।

एवं न्यस्य प्राणशक्तिस्वरूपं
विद्यां ध्यायेदात्मरूपां च देवीम्।।31.5।।

रक्ताम्बोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः

पाशं कोदण्डमिक्षूद्भवमथ गुणमप्यङ्कुशं पञ्चबाणान्।

बिभ्राणा स्रक्कपालं त्रिणयनलसिता पीनवक्षोरुहाढ्या
देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः स्वरूपा।।31.6।।

ध्यात्वा देवीं प्रजपेदेवं लक्षं मनुं समाहितधीः।
आज्येनान्ते जुहुयाच्चरणा वा तद्दशांशतो मन्त्री।।31.7।।

शाक्ते पीठे देवीं षट्कोणस्थैः प्रजेशहरिरुद्रैः।
वाणीलक्ष्मीगिरिजासहितैरङ्गैश्च मातृलोकेशैः।।31.8।।

प्रयजेच्चतुर्भिरेवं परिवारैर्नित्यमेव निशितमनाः।
एवं संसिद्धमनुर्वश्याद्यान्यारभेत कर्माणि।।31.9।।

पाशाङ्कुशान्तरितशक्तिमनोः परस्ता

दुच्चार्य यादिवसुवर्णगणं सहंसम्।

पश्चादमुष्यपदमुच्चरतु प्रयोग
मन्त्रोऽयमित्थमुदितो ग्रहसंख्यया वा।।31.10।।

मृता वैवस्वता चैव जीवहा प्राणहा तथा।

आकृष्या ग्रथना चैव उन्मादा विष्फुलिङ्गिनी।
क्षेत्रज्ञा प्रतिहारी च प्राणमूर्त्यः सयादिकाः।।31.11।।

बद्ध्वा साध्या पाशबीजेन शक्त्या

गृह्णन्नाकृष्याङ्कुशेनाथ यादीन्।

दूतीश्चोक्त्वा साध्यनाम्नाथ धातू
नेवं मन्त्रो यावदात्मा सवीर्यः।।31.12।।

सुप्ताशेषजने निशीथसमये साध्ये स्वपित्यादरा

दारुह्य स्ववशं विधाय हृदये साध्याकृतेः कीलकम्।

बद्ध्वा तं च निपीडमेव सहसा कालस्य यष्ट्या शिर
स्याघातात्क्षुभिताखिलेन्द्रियगणं साध्यं स्मरेत्साधकः।।31.13।।

वायव्याग्नेयैन्द्रवारीण्महेश

क्रव्यात्सोमप्रेतराण्मध्यकेषु।

स्थानेष्वेतेष्वष्ट यादीन्सहंसा
न्भृङ्गान्ध्यायेद्वीजबिन्दुप्रबद्धान्।।31.14।।

स्वीये चैवं संस्मरेद्धृत्सरोजे

भृङ्गीरूपान्निर्गतान्श्वासमार्गैः।

साध्याब्जस्थांश्चञ्चरीकान्गृहीत्वा
स्वीयं स्थानं पूर्ववत्संप्रविष्टान्।।31.15।।

बीजानि रक्तानि तु वश्यकर्म

ण्यम्भोधराभान्यभिचारकाले।

धूम्राणि विद्वेषविधौ समोहे
पीतानि संस्तम्भविधौ स्मरेच्च।।31.16।।

अथ वा साध्यप्राणा

न्मण्डूकाकारधारिणो ध्यायेत्।

स्वीयान्भुजगाकारा
नमिचारादौ नृशंसकर्मविधौ।।31.17।।

प्राणप्रतिष्ठाकर्मैवं विधायैकादशापरम्।
पुत्तल्यादौ खचित्ते वा तांस्तु संस्तम्भयेद्भुवा।।31.18।।

आकृष्टानां साध्यदेहादसूनां

पुत्तल्यादावप्ययं स्यात्प्रकारः।

किं तु स्वीये हृत्सरोजे प्रवेशो
वश्याकृष्ट्योरेव नात्राभिचारे।।31.19।।

पाशाद्यत्रिकयुक्तमूलहृदयभ्रूमध्यसूत्रायिता

साग्निः साध्यललाटरन्ध्रवगतोऽप्यामूलमाजग्मुषि।

योन्यां त्वात्महृदब्जमेवमनिशं भ्राम्यत्यसौ चिन्त्य तं
शक्तिर्जन्मशतान्यपीह वशयेत्साध्यं समाकर्षयेत्।।31.20।।

प्राणप्रतिष्ठाविधिरेवमुक्तः

साङ्गः सयोगो विनियोगयुक्तः।

अस्मिन्प्रवीणो गिरिकाननादी
न्प्रचालयेत्प्राणवतो विधाय।।31.21।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे एकत्रिंशः पटलः।।