Preliminary Texts

।।श्रीः।।
।।अद्वैतपञ्चरत्नम्।।
नाहं देहो नेन्द्रियाण्यन्तरङ्गो

नाहंकारः प्राणवर्गो न बुद्धिः।

दारापत्यक्षेत्रवित्तादिदूरः
साक्षी नित्यः प्रत्यगात्मा शिवोऽहम्।।1.1।।

रज्ज्वज्ञानाद्भाति रज्जौ यथाहिः

स्वात्माज्ञानादात्मनो जीवभावः।

आप्तोक्त्याहिभ्रान्तिनाशे स रज्जु
र्जीवो नाहं देशिकोक्त्या शिवोऽहम्।।1.2।।

आभातीदं विश्वमात्मन्यसत्यं

सत्यज्ञानानन्दरूपे विमोहात्।

निद्रामोहात्स्वप्नवत्तन्न सत्यं
शुद्धः पूर्णो नित्य एकः शिवोऽहं।।1.3।।

नाहं जातो न प्रवृद्धो न नष्टो

देहस्योक्ताः प्राकृताः सर्वधर्माः।

कर्तृत्वादिश्चिन्मयस्यास्ति नाहं
कारस्यैव ह्यात्मनो मे शिवोऽहम्।।1.4।।

मत्तो नान्यत्किंचिदत्रास्ति विश्वं

सत्यं बाह्यं वस्तु मायोपक्लृप्तम्।

आदर्शान्तर्भासमानस्य तुल्यं।
मय्यद्वैते भाति तस्माच्छिवोऽहम्।।1.5।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

अद्वैतपञ्चरत्नं संपूर्णम्।।