Devotional Hyms - Vishnu

।।श्रीः।।

चिदंशं विभुं निर्मलं निर्विकल्पं

निरीहं निरागारमोंकारगम्यम्।

गुणातीतमव्यक्तमेकं तुरीयं
परं ब्रह्म यं वेद तस्मै नमस्ते।।1।।

विशुद्धं शिवं शान्तमाद्यन्तशून्यं

जगज्जीवनं ज्योतिरानन्दरूपम्।

अदिग्देशकालव्यवच्छेदनीयं
त्रयी वक्ति यं वेद तस्मै नमस्तै।।2।।

महायोगपीठे परिभ्राजमाने

धरण्यदितत्त्वात्मके शक्तियुक्ते।

गुणाहस्करे वह्निबिम्बार्धमध्ये
समासीनमोंकर्णिकेऽष्टाक्षराब्जे।।3।।

समानोदितानेकसूर्येन्दुकोटि

प्रभापूरतुल्यद्युतिं दुर्निरीक्षम्।

न शीतं न चोष्णं सुवर्णावदात
प्रसन्नं सदानन्दसंवित्स्वरूपम्।।4।।

सुनासापुटं सुन्दरभ्रूललाटं

किरीटोचिताकुञ्चितस्निग्धकेशम्।

स्फुरत्पुण्डरीकाभिरामायताक्षं
समुत्फुल्लरत्नप्रसूनावतंसम्।।5।।

लसत्कुण्डलामृष्टगण्डस्थलान्तं

जपारागचोराधरं चारुहासम्।

अलिव्याकुलामोदिमन्दारमालं
महोरस्फुरत्कौस्तुभोदारहारम्।।6।।

सुरत्नाङ्गदैरन्वितं बाहुदण्डै

श्चतुर्भिश्चलत्कङ्कणालंकृताग्रैः।

उदारोदरालंकृतं पीतवस्रं
पदद्वन्द्वनिर्धूपह्माभिरामम् ।।7।।

स्वभक्तेषु संदर्शिताकारमेवं

सदा भावयन्संनिरूद्धेन्द्रियाश्वः।

दुरापं नरो याति संसारपारं
परस्मै परेभ्योऽपि तस्मै नमस्ते।।8।।

श्रिया शातकुम्भद्युतिस्निधकान्त्या

धरण्या च दूर्वादलश्यामलाङ्गया।

कलत्रद्वयेनामुना तोषिताय
त्रिलोकीगृहस्थाय विष्णो नमस्ते।।9।।

शरीरं कलत्रं सुतं बन्धुवर्गं

वयस्यं धनं सह्म भृत्यं भुवं च।

समस्तं परित्यज्य हा कष्टमेको
गमिष्यामि दुःखेन दूरं किलाहम्।।10।।

जरेयं पिशाचीव हा जीवितो मे

वसामत्ति रक्तं च मांसं बलं च।

अहो देव सीदामि दीनानुकम्पि
न्किमद्यापि हन्त त्वयोदासितव्यम्।।11।।

कफव्याहतोष्णोल्बणश्वासवेग

व्यथाविष्फुरत्सर्वमर्मास्थिबन्धाम्।

विचिन्त्याहमन्त्यामसंख्यामवस्थां
बिभेमि प्रभो किं करोमि प्रसीद।।12।।

लपन्नच्युतानन्त गोविन्द विष्णो

मुरारे हरे नाथ नारायणेति।

यथानुस्मरिष्यामि भक्त्या भवन्तं
तथा मे दयाशील देव प्रसीद।।13।।

भुजंगप्रयातं पठेद्यस्तु भक्त्या

समाधाय चित्ते भवन्तं मुरारे।

स मोहं विहायाशु युष्मत्प्रसादा
त्समाश्रित्य योगं व्रजत्यच्युतं त्वाम्।।14।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग़

वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ

श्रीविष्णुभुजंगप्रयातस्तोत्रं संपूर्णम्।।