Devotional Hyms - Vishnu

।।श्रीः।।

महायोगपीठे तटे भीमरथ्या

वरं पुण्डरीकाय दातुं मुनीन्द्रैः।

समागत्य तिष्ठन्तमानन्दकन्दं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।।1।।

तटिद्वाससं नीलमेघावभासं

रमामन्दिरं सुन्दरं चित्प्रकाशम्।

वरं त्विष्टकायां समन्यस्तपादं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।।2।।

प्रमाणं भवाब्धेरिदं मामकानां

नितम्बः कराभ्यां धृतो येन तस्मात्।

विधातुर्वसत्यै धृतो नाभिकोशः
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।।3।।

स्फुरत्कौस्तुभालंकृतं कण्ठदेशे

श्रिया जुष्टकेयूरकं श्रीनिवासम्।

शिवं शन्तमीड्यं वरं लोकपालं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।।4।।

शरञ्चन्द्रबिम्बाननं चारुहासं

लसत्कुण्डलाक्रान्तगण्डस्थलान्तम्।

जपारागबिम्बाधरं कञ्जनेत्रं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।।5।।

किरीटोज्ज्वलत्सर्वदिक्प्रान्तभागं

सुरैरर्चितं दिव्यरत्नैरनर्घैः।

त्रिभङ्गाकृतिं बर्हमाल्यावतंसं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।।6।।

विभुं वेणुनादं चरन्तं दुरन्तं

स्वयं लीलया गोपवेषं दधानम्।

गवां बृन्दकानन्ददं चारुहासं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।।7।।

अजं रुक्मिणीप्राणसंजीवनं तं

परं धाम कैवल्यमेकं तुरीयम्।

प्रसन्नं प्रपन्नार्तिहं देवदेवं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।।8।।

स्तवं पाण्डुरङ्गस्य वै पुण्यदं ये

पठन्त्येकचित्तेन भक्त्या च नित्यम्।

भवाम्भोनिधिं ते वितीर्त्वान्तकाले
हरेरालयं शाश्वतं प्राप्नुवन्ति।।9।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

पाण्डुरङ्गाष्टकं संपूर्णम्।।