Devotional Hyms - Vishnu

।।श्रीः।।

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं

गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम्।

मायाकल्पितनानाकारमनाकारं भुवनाकारं
क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम्।।1।।

मृत्त्नामत्सीहेति यशोदाताडनशैशवसंत्रासं

व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्।

लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं
लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम्।।2।।

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं

कैवल्यं नवनीताहारमनाहारं भुवनाहारम्।

वैमल्यस्फुटचेतोवृत्तिविशेषभासमनाभासं
शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम्।।3।।

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालं

गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम्।

गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानं
गोधीगोचरदूरं प्रणमत गोविन्दं परमानन्दम्।।4।।

गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं

शश्वद्गोखुरनिर्धूतोद्गतधूलीधूसरसौभाग्यम्।

श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावं
चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्।।5।।

स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढं

व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः।

निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थं
सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम्।।6।।

कान्तं कारणकारणमादिमनादिं कालघनाभासं

कालिन्दीगतकालियशिरसि सुनृत्यन्तं मुहुरत्यन्तम्।

कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं
कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम्।।7।।

बृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्द्याया

कुन्दाभामलमन्दस्मेरसुधानन्दं सुमहानन्दम्।

वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं
नन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम्।।8।।

गोविन्दाष्टकमेतदधीते गोविन्दार्पिचेता यो

गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति।

गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो
गोविन्दं परमानन्दाममृतमन्तस्थं स तमभ्येति।।9।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

गोविन्दाष्टकं संपूर्णम्।।