Devotional Hyms - Vishnu

।।श्रीः।।

श्रीमत्पयोनिधिनिकेतनचक्त्रपाणे

भोगीन्द्रभोगमणिराजितपुण्यमूर्ते।

योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।1।।

ब्रह्मेन्द्ररूद्रमरूदर्ककिरीटकोटि

संघट्टिताङ्घ्रिकमलामलकान्तिकान्त।

लक्ष्मीलसत्कुचसरोरूहराजहंस
लक्ष्मीनृसिहं मम देहि करावलम्बम्।।2।।

संसारदावदहनाकरभीकरोरू

ज्वालावलीभिरतिदग्धतनुरूहस्य।

त्वत्पदापद्मसरसीरूहमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।3।।

संसारजालपतितस्य जगन्निवास

सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य।

प्रोत्कम्पितप्रचुरतालुकमस्तकस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।4।।

संसारकूपमतिघोरमागधमूलं

संप्राप्य दुःखशतसर्पसमाकुलस्य

दीनस्य देव कृपया पदमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।5।।

संसारभीकरकरीन्द्रकराभिघात

निष्पीड्यमानवपुषः सकलार्तिनाश।

प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।6।।

संसारसर्पविषदिग्धमहोग्रतीव्र

दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः।

नागारिवाहन सुधाब्धिनिवास शौरे
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।7।।

संसारवृक्षमघबीजमनन्तकर्म

शाखायुतं करणपन्नमनङ्गपुष्पम्।

आरुह्य दुःखफलितं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।8।।

संसारसागरविशालकरालकाल

नकग्रहग्रसितनिग्रहविग्रहस्य।

व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।9।।

संसारसागरनिमज्जनमुह्यमानं

दीनं विलोकय विभो करुणानिधे माम्।

प्रह्लादखेदपरिपारपरावतार
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।10।।

संसारघोरगहने चरतो मुरारे

मारोग्रभीकरमृगप्रचुरार्दितस्य।

आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।11।।

बद्धवा गले यमभटा बहु तर्जयन्तः

कर्षन्ति यत्र भवपाशशतैर्युतं माम्।

एकाकिनं परवशं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।12।।

लक्ष्मीपते कमलनाभ सुरेश विष्णो

यज्ञेश चज्ञ मधुसूदन विश्वरूप।

ब्रह्यण्य केशव जनार्दन वासुदेव
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।13।।

एकेन चक्रमपरेण करेण शङ्ख

मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन्।

वामेतरेण वरदाभयपद्मचिह्नं
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।14।।

अन्धस्य मे हृतविवेकमहाधनस्य

चोरैर्महाबलिभिरिन्द्रियनामधेयैः।

मोहान्धकारकुहरे विनिपातितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।15।।

प्रह्लादनारदपराशरपुण्डरीक

व्यासादिभागवतपुंगहृन्निवास।

भक्तानुरूक्तपरिपालनपारिजात
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।16।।

लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन

स्तोत्रं कृतं शुभकरं भुवि शंकरेण।

ये तत्पठन्ति मनुजा हरिभक्तियुक्ता
स्ते यान्ति तत्पदसरोजमखण्डरूपम्।।17।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

लक्ष्मीनृसिंहकरूणारसस्तोत्रं संपूर्णम्।।