Devotional Hyms - Vishnu

।।श्रीः।।

भज गोविन्दं भज गोवन्दं

भज गोविन्दं मूढमते।

संप्राप्ते संनिहिते काले
न हि न हि रक्षति डुकृञ्करणे।।1।।

मूढ जहीहि धनागमतृष्णां

कुरु सद्वुद्धिं मनसि वितृष्णाम्।

यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम्।।2।।

नारीस्तनभरनाभीदेशं

दृष्ट्वा मा गा मोहावशम्।

एतन्मांसवसादिविकारं
मनसि विचिन्तय वारं वारम्।।3।।

नलिनीदलगतजलमतितरलं

तद्वज्जीवितमतिशयचपलम्।

विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम्।।4।।

यावद्वित्तोपार्जनसक्त

स्तावन्निजपरिवारो रक्तः।

पश्चाज्जीवति जर्जरदेहे
वार्त्तो कोऽपि न प़ृच्छति गेहे।।5।।

यावत्पवनो निवसति देहे

तावत्पृच्छति कुशलं गेहे।

गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये।।6।।

बालस्तावत्क्रीडासक्त

स्तरुणस्तावत्तरूणीसक्तः।

वृद्धस्तावञ्चिन्तासक्तः
परे ब्रह्मणि कोऽपि न सक्तः।।7।।

का ते कान्ता कस्ते पुत्रः

संसारोऽयमतीव विचित्रः।

कस्य त्वं कः कुत आयात
स्तत्त्वं चिन्तय यदिदं भ्रान्तः।।8।।

सत्सङ्गत्वे निःसङ्गत्वं

निःसङ्गत्वे निर्मोहत्वम्।

निर्मोहत्वे निश्चलितत्वं
निश्चलितत्वे जीवन्मुक्तिः।।9।।

वयसि गते कः कामविकारः

शुष्के नीरे कः कासारः।

क्षीणे वित्ते कः परिवारो
ज्ञाते तत्त्वे कः संसारः।।10।।

मा कुरु धनजनयौवनगर्वं

हरति निमेषात्कालः सर्वम्।

मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा।।11।।

दिनयामिन्यौ सायं प्रातः

शिशिरवसन्तौ पुनरायातः।

कालः क्त्रीडति गच्छत्यायु
स्तदपि न मुञ्चत्याशावायुः।।12।।

का ते कान्ताधनगतचिन्ता

वातुल किं तव नास्ति नियन्ता।

त्रिजगति सज्जनसंगतिरेका
भवति भवार्णवतरणे नौका।।13।।

जटिली मुण्डी लुञ्चितकेशः

काषायाम्बरबहुकृतवेषः।

पश्यन्नपि च न पश्यति मूढो
ह्युदरनिमित्तं बहुकृतवेषः।।14।।

अङ्गं गलितं पलितं मुण्डं

दशनविहीनं जातं तुण्डम्।

वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम्।।15।।

अग्रे वह्निः पृष्ठे भानू

रात्रौ चुबुकसमर्पितजानुः।

करतलभिक्षस्तरुतलवास
स्तदपि न मुंचत्याशापाशः।।16।।

कुरुते गङ्गासागरगमनं

व्रतपरिपालनमथवा दानम्।

ज्ञानविहीनः सर्वमतेन
मुक्ितं न भजति जन्मशतेन।।17।।

सुरमन्दिरतरुमूलनिवासः

शय्या भूतलमजिनं वासः।

सर्वपरिग्रहभोगत्यागः
कस्य सुखं न करोति विरागः।।18।।

योगरतो वा भोगरतो वा

संगरतो वा संगविहीनः।

यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव।।19।।

भगवद्गीता किंचिदधीता

गङ्गाजललवकणिका पीता।

सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा।।20।।

पुनरपि जननं पुनरपि मरणं

पुनरपि जननीजठरे शयनम्।

इह संसाहे बहुदुस्तारे
कृपयापारे पाहि मुरारे।।21।।

रथ्याकर्पटविरचितकन्थः

पुण्यापुण्यविवर्जितपन्थः।

योगी योगनियोजितचित्तो
रमते बालोन्मत्तवदेव।।22।।

कस्त्वं कोऽहं कुत आयातः

का मे जननी को मे तातः।

इति परिभावय सर्वमसारं
विश्वं त्यक्त्वा स्वप्नविचारम्।।23।।

त्वयि मयि चान्यत्रैको विष्णु

र्व्यर्थं कुप्यसि मय्यसहिष्णुः।

सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम्।।24।।



शत्रौ मित्रे पुत्रे बन्धौ

मा कुरु यत्रं विग्रहसन्धौ।

भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम्।।25।।

कामं क्त्रोधं लोभं मोहं

त्यक्त्वात्मानं भावय कोऽहम्।

आत्मज्ञानविहीना मूढा
स्ते पच्यन्ते नरकनिगूढाः।।26।।

गेयं गीतानामसहस्रं

ध्येयं श्रीपतिरूपमजस्रम्।

नेयं सज्जनसङ्गे चित्तं
देयं दीनजनाय च वित्तम्।।27।।

सुखतः क्त्रियते रामाभोगः

पश्चाद्धन्त शरीरे रोगः।

यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम्।।28।।

अर्थमनर्थं भावय नित्यं

नास्ति ततः सुखलेशः सत्यम्।

पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः।।29।।

प्राणायामं प्रत्याहारं

नित्यानित्यविवेकविचारम्।

जाप्यसमेतसमाधिविधानं
कुर्ववधानं महदवधानम्।।30।।

गुरुचरणाम्बुजनिर्भरभक्तः

संसारदचिराद्भव मुक्तः।

सेन्द्रियमानसनियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम्।।31।।


इति मोहमुद्गरः संपूर्णः।।