Devotional Hymns - Miscellaneous

।।श्रीः।।

।।भ्रमराम्बाष्टकम्।।



चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्कचूडामणिं

चारुस्मेरमुखां चराचरजगत्संरक्षणीं तत्पदाम्।

चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये।।1।।

कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं

कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्ल सद्वीटिकाम्।

लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये।।2।।

राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां

राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम्।

राजीवायतमन्दमण्डितकुचां राजाधिराजेश्वरीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये।।3।।

षट्तारां गणदीपिकां शिवसतीं षड्वैरिवर्गापहां

षट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम्।

षट्चक्राञ्चितपादुकाञ्चितपदां ष़ड्भावगां षोडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये।।4।।

श्रीनाथादृतपालितत्रिभुवनां श्रीचक्रसंचारिणीं

ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्यादृताम्।

दीनानामतिवेलभाग्यजननीं दिव्याम्बरालंकृतां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये।।5।।

लावण्याधिकभूषिताङ्गलतिकां लाक्षालसद्रागिणीं

सेवायातसमस्तदेववनितां सीमन्तभूषांन्विताम्।

भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये।।6।।

धन्यां सोमविभावनीयचरितां धाराधरश्यामलां

मुन्याराधनमेधिनीं सुमवतां मुक्तिप्रदानव्रताम्।

कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये।।7।।

कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां

कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम्।

कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये।।8।।

गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां

गम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम्।

गङ्गागौतमगर्गसंनुतपदां गां गौतमीं गोमतीं
श्रीशैलस्थलवासिनीं भगवती श्रीमातरं भावये।।9।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

भ्रमराम्बाष्टकं संपूर्णम्।।