Devotional Hyms - Shiva
।।श्रीः।। |
यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं |
आतङ्कावेगहारी सकलदिविषदामाङ्घ्रिपद्माश्रयाणां |
कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां |
देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार |
कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः |
निर्यद्दानाम्बुधारापरिमलतरलीभूतरोलम्बपाली |
यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या |
आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं |
अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै |
वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा |
नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिकृतैरत्युदारै |
मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं |
स्तम्भैर्जम्भारिरत्नप्रवरविरचितैः संभृतोपान्तभागं |
न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो |
आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ |
यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु |
अङ्गे शृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते |
जानुद्वन्द्वेन मीनध्वजनृवरसमुद्गोपमानेन साकं |
आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची |
संध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं |
नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता |
आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क |
वामाङ्के विस्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाः |
संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा |
हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री |
कर्णालंकारनानामणिनिकररुचां संचयैरञ्चितायां |
अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना |
याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां |
वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया |
यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ |
स्वामिन्गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं |
शृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः |
वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा |
कान्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज |
दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पाश्र्वयोराश्रितानां |
स्वर्गौकःसुन्दरीणां सुललितवपुषां स्वामिसेवापराणां |
स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा |
चेतो जातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां |
देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः |
ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः |