Devotional Hyms - Shiva
|
।।श्रीः।। |
|
कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां |
|
क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसंक्रान्तलाक्षा |
|
भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिम्बयोः स्निग्धवर्णो |
|
युग्मे रुक्माब्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा |
|
चण्डीवक्त्रार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डुगण्ड |
|
खट्वाङ्गोदग्रपाणेः स्फुटविकटपुटो वक्त्ररन्ध्रप्रवेश |
|
क्रुध्यत्यद्धा ययोः स्वां तनुमतिलसतोर्बिम्बितां लक्षयन्ती |
|
यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छ |
|
अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी |
|
न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्धुष्टमेघौघघोषं |
|
भासा यस्य त्रिलोकी लसति परिलसत्फेनबिन्द्वर्णवान्त |
|
सद्योजाताख्यमाप्यं यदुविमलमुदग्वर्ति यद्वामदेवं |
|
आत्मप्रेम्णो भवान्या स्वयमिव रचिताः सादरं सांवनन्या |
|
वक्त्रेन्दोर्दन्तलक्ष्म्याश्िचरमधरमहाकौस्तुभस्याप्युपान्ते |
|
प्रौढप्रेमाकुलाया दृढतरपरिरम्भेषु पर्वेन्दुमुख्याः |
|
कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धोः प्रवाहाः |
|
वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्षजाक्षीणवक्षो |
|
मुक्तामुक्ते विचित्राकुलवलिलहरीजालशालिन्यवाञ्च |
|
वैयाघ्री यत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः |
|
पुष्टावष्टम्भभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्याः |
|
आनन्दायेन्दुकान्तोपलरचितसमुद्गायिते ये मुनीनां |
|
मञ्जीरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त |
|
अस्तोकस्तोमशस्त्रैरपचितिममलां भूरिभावोपहारैः |
|
याः स्वस्यैकांशपातादतिबहलगलद्रक्तवक्त्रं प्रणुन्न |
|
प्रह्वप्राचीनबर्हिःप्रमुखसुरवरप्रस्फुरन्मौलिसक्त |
|
सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते |
|
येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्तिं प्रसादा |
|
भूम्ना यस्यास्तसीम्ना भुवनमनुसृतं यत्परं धाम धाम्नां |