Preliminary Texts

।।श्रीः।।
।।स्वरूपानुसंधानाष्टकम्।।
तपोयज्ञदानादिभिः शुद्धबुद्धि

र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या।

परित्यज्य सर्वं यदाप्नोति तत्त्वं
परं ब्रह्म नित्यं तदेवाहमस्मि।।1।।

दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं

समाराध्य मत्या विचार्य स्वरूपम्।

यदाप्नोति तत्त्वं निदिध्यास्य विद्वा
न्परं ब्रह्म नित्यं तदेवाहमस्मि।।2।।

यदानन्दरूपं प्रकाशस्वरूपं

निरस्तप्रपञ्चं परिच्छेदहीनम्।

अहंब्रह्मवृत्त्यैकगम्यं तुरीयं
परं ब्रह्म नित्यं तदेवाहमस्मि।।3।।

यदज्ञानतो भाति विश्वं समस्तं

विनष्टं च सद्यो यदात्मप्रबोधे।

मनोवागतीतं विशुद्धं विमुक्तं
परं ब्रह्म नित्यं तदेवाहमस्मि।।4।।

निषेधे कृते नेति नेतीति वाक्यैः

समाधिस्थितानां यदाभाति पूर्णम्।

अवस्थात्रयातीतमद्वैतमेकं
परं ब्रह्म नित्यं तदेवाहमस्मि।।5।।

यदानन्दलेशैः समानन्दि विश्वं

यदाभाति सत्त्वे तदाभाति सर्वम्।

यदालोकने रूपमन्यत्समस्तं
परं ब्रह्म नित्यं तदेवाहमस्मि।।6।।

अनन्तं विभुं निर्विकल्पं निरीहं

शिवं संगहीनं यदोंकारगम्यम्।

निराकारमत्युज्ज्वलं मृत्युहीनं
परं ब्रह्म नित्यं तदेवाहमस्मि।।7।।

यदानन्दसिन्धौ निमग्नः पुमान्स्या

दविद्याविलासः समस्तप्रपञ्चः।

तदा नः स्फुरत्यद्भुतं यन्निमित्तं
परं ब्रह्म नित्यं तदेवाहमस्मि।।8।।

स्वरूपानुसंधानरूपां स्तुतिं यः

पठेदादराद्भक्तिभावो मनुष्यः।

श्रृणोतीह वा नित्यमुद्युक्तचित्तो
भवेद्विष्णुरत्रैव वेदप्रमाणात्।।9।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

स्वरूपानुसंधानाष्टकम्

संपूर्णम्।।