Preliminary Texts

।।श्रीः।।
।।प्रौढानुभूतिः।।
प्रौढप्रौढनिजानुभूतिगलितद्वैतेन्द्रजालो गुरु

र्गूढं गूढमघौघदुष्टकुधियां स्पष्टं सुधीशालिनाम्।

स्वान्ते सम्यगिहानुभूतमपि सच्छिष्यावबोधाय त
त्सत्यं संस्मृतवान्समस्तजगतां नैजं निजालोकनात्।।1।।

द्वैतं मय्यखिलं समुत्थितमिदं मिथ्या मनःकल्पितं

तोयं तोयविवर्जिते मरुतले भ्रान्त्यैव सिद्धं न हि।

यद्येवं खलु दृश्यमेतदखिलं नाहं न वा तन्मम
प्रौढानन्दचिदेकसन्मयवपुः शुद्धोऽस्म्यखण्डोऽस्म्यहम्।।2।।

देहो नाहमचेतनोऽयमनिशं कुड्यादिवन्निश्चितो

नाहं प्राणमयोऽपि वा दृतिधृतो वायुर्यथा निश्चितः।

सोऽहं नापि मनोमयः कपिचलः कार्पण्यदुष्टो न वा
बुद्धिर्बुद्धकुवृत्तिकेव कुहना नाज्ञानमन्धंतमः।।3।।

नाहं खादिरपि स्फुटं मरुतलभ्राजत्पयःसाम्यत

स्तेभ्यो नित्यविलक्षणोऽखिलदृशिः सौरप्रकाशो यथा।

दृश्यैः सङ्गविवर्जितो गगनवत्संपूर्णरूपोऽस्म्यहं
वस्तुस्थित्यनुरोधतस्त्वहमिदं वीच्यादि सिन्धुर्यथा।।4।।

निर्द्वैतोऽस्म्यहमस्मि निर्मलचिदाकाशोऽस्मि पूर्णोऽस्म्यहं

निर्देहोऽस्मि निरिन्द्रियोऽस्मि नितरां निष्प्राणवर्गोऽस्म्यहम्।

निर्मुक्ताशुभमानसोऽस्मि विगलद्विज्ञानकोशोऽस्म्यहं
निर्मायोऽस्मि निरन्तरोऽस्मि विपुलप्रौढप्रकाशोऽस्म्यहम्।।5।।

मत्तोऽन्यन्न हि किंचिदस्ति यदि चिद्भास्यं ततस्तन्मृषा

गुञ्जावह्निवदेव सर्वकलनाधिष्ठानभूतोऽस्म्यहम्।

सर्वस्यापि दृगस्म्यहं समरसः शान्तोऽस्म्यपापोऽस्म्यहं
पूर्णोऽस्मि द्वयवर्जितोऽस्मि विपुलाकाशोऽस्मि नित्योऽस्म्यहम्।।6।।

मय्यस्मिन्परमार्थके श्रुतिशिरोवेद्ये स्वतो भासने

का वा विप्रतिपत्तिरेतदखिलं भात्येव यत्संनिधेः।

सौरालोकवशात्प्रतीतमखिलं पश्यन्न तस्मिञ्जनः
संदिग्धोऽस्त्यत एव केवलशिवः कोऽपि प्रकाशोऽस्म्यहम्।।7।।

नित्यस्फूर्तिमयोऽस्मि निर्मलसदाकाशोऽस्मि शान्तोऽस्म्यहं

नित्यानन्दमयोऽस्मि निर्गतमहामोहान्धकारोऽस्म्यहम्।

विज्ञातं परमार्थतत्त्वमखिलं नैजं निरस्ताशुभं
मुक्तप्राप्यमपास्तभेदकलनाकैवल्यसंज्ञोऽस्म्यहम्।।8।।

स्वाप्नद्वैतवदेव जाग्रतमपि द्वैतं मनोमात्रकं

मिथ्येत्येव विहाय सच्चिदमलस्वान्तैकरूपोऽस्म्यहम्।

यद्वा वेद्यमशेषमेतदनिशं मद्रूपमेवेत्यपि
ज्ञात्वा त्यक्तमरुन्महोदधिरिव प्रौढो गभीरोऽस्म्यहम्।।9।।

गंतव्यं किमिहास्ति सर्वपरिपूर्णस्याप्यखण्डाकृतेः

कर्तव्यं किमिहास्ति निष्क्रियतनोर्मोक्षैकरूपस्य मे।

निर्द्वैतस्य न हेयमन्यदपि वा नो वाप्युपेयान्तरं
शान्तोऽद्यास्मि विमुक्ततोयविमलो मेघो यथा निर्मलः।।10।।

किं नः प्राप्तमितः पुरा किमधुना लब्धं विचारादिना

यस्मात्तत्सुखरूपमेव सततं जाज्वल्यमानोऽस्म्यहम्।

किं वापेक्ष्यमिहापि मय्यतितरां मिथ्याविचारादिकं
द्वैताद्वैतविवर्जिते समरसे मौनं परं संमतम्।।11।।

श्रोतव्यं च किमस्ति पूर्णसुदृशो मिथ्यापरोक्षस्य मे

मन्तव्यं च न मेऽस्ति किञ्चिदपि वा निःसंशयज्योतिषः।

ध्यातृध्येयविभेदहानिवपुषो न ध्येयमस्त्येव मे
सर्वात्मैकमहारसस्य सततं नो वा समाधिर्मम।।12।।

आत्मानात्मविवेचनापि मम नो विद्वत्कृता रोचते

ऽनात्मा नास्ति यदस्ति गोचरवपुः को वा विवेक्तुं क्षमी।

मिथ्यावादविचारचिन्तनमहो कुर्वन्त्यदृष्टात्मका
भ्रान्ता एव न पारगा दृढधियस्तूष्णीं शिलावत्स्थिताः।।13।।

वस्तुस्थित्यनुरोधतस्त्वहमहो कश्चित्पदार्थो न चा

प्येवं कोऽपि विभामि संततदृशी वाङ्मानसागोचरः।

निष्पापोऽस्म्यभयोऽस्म्यहं विगतदुःशङ्काकलङ्कोऽस्म्यहं
संशान्तानुपमानशीतलमहःप्रौढप्रकाशोऽस्म्यहम्।।14।।

योऽहं पूर्वमितः प्रशान्तकलनाशुद्धोऽस्मि बुद्धोऽस्म्यहं

यस्मान्मत्त इदं समुत्थितमभूदेतन्मया धार्यते।

मय्येव प्रलयं प्रयाति निरधिष्ठानाय तस्मै सदा
सत्यानन्दचिदात्मकाय विपुलप्रज्ञाय मह्यं नमः।।15।।

सत्ताचित्सुखरूपमस्ति सततं नाहं च न त्वं मृषा

नेदं वापि जगत्प्रदृष्टमखिलं नास्तीति जानीहि भो।

यत्प्रोक्तं करुणावशात्त्वयि मया तत्सत्यमेतत्स्फुटं
श्रद्धत्स्वानघ शुद्धबुद्धिरसि चेन्मात्रास्तु ते संशयः।।16।।

स्वारस्यैकसुबोधचारुमनसे प्रौढानुभूतिस्त्वियं

दातव्या न तु मोहदुग्धकुधिये दुष्टान्तरङ्गाय च।

येयं रम्यविदर्पितोत्तमशिरः प्राप्ता चकास्ति स्वयं
सा चेन्मर्कटहस्तदेशपतिता किं राजते केतकी।।17।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

प्रौढानुभूतिः संपूर्णा।।