Preliminary Texts
|
।।श्रीः।। |
|
द्वैतं मय्यखिलं समुत्थितमिदं मिथ्या मनःकल्पितं |
|
देहो नाहमचेतनोऽयमनिशं कुड्यादिवन्निश्चितो |
|
नाहं खादिरपि स्फुटं मरुतलभ्राजत्पयःसाम्यत |
|
निर्द्वैतोऽस्म्यहमस्मि निर्मलचिदाकाशोऽस्मि पूर्णोऽस्म्यहं |
|
मत्तोऽन्यन्न हि किंचिदस्ति यदि चिद्भास्यं ततस्तन्मृषा |
|
मय्यस्मिन्परमार्थके श्रुतिशिरोवेद्ये स्वतो भासने |
|
नित्यस्फूर्तिमयोऽस्मि निर्मलसदाकाशोऽस्मि शान्तोऽस्म्यहं |
|
स्वाप्नद्वैतवदेव जाग्रतमपि द्वैतं मनोमात्रकं |
|
गंतव्यं किमिहास्ति सर्वपरिपूर्णस्याप्यखण्डाकृतेः |
|
किं नः प्राप्तमितः पुरा किमधुना लब्धं विचारादिना |
|
श्रोतव्यं च किमस्ति पूर्णसुदृशो मिथ्यापरोक्षस्य मे |
|
आत्मानात्मविवेचनापि मम नो विद्वत्कृता रोचते |
|
वस्तुस्थित्यनुरोधतस्त्वहमहो कश्चित्पदार्थो न चा |
|
योऽहं पूर्वमितः प्रशान्तकलनाशुद्धोऽस्मि बुद्धोऽस्म्यहं |
|
सत्ताचित्सुखरूपमस्ति सततं नाहं च न त्वं मृषा |
|
स्वारस्यैकसुबोधचारुमनसे प्रौढानुभूतिस्त्वियं |