Devotional Hymns - Miscellaneous

।।श्रीः।।

।।दक्षिणामूर्तिस्तोत्रम्।।
उपासकानां यदुपासनीय

मुपात्तवासं वटशाखिमूले।

तद्धाम दाक्षिण्यजुषा स्वमूर्त्या
जागर्तु चित्ते मम बोधरूपम्।।1।।

अद्राक्षमक्षीणदयानिधान

माचार्यमाद्यं वटमूलभागे।

मौनेन मन्दस्मितभूषितेन
महर्षिलोकस्य तमो नुदन्तम्।।2।।

विद्राविताशेषतमोगणेन

मुद्राविशेषेण मुहुर्मुनीनाम्।

निरस्य मायां दयया विधत्ते
देवो महांस्तत्त्वमसीति बोधम्।।3।।

अपारकारुण्यसुधातरङ्गै

रपाङ्गपातैरवलोकयन्तम्।

कठोरसंसारनिदाघतप्ता
न्मुनीनहं नौमि गुरुं गुरूणाम्।।4।।

ममाद्यदेवो वटमूलवासी

कृपाविशेषात्कृतसंनिधानः।

ओंकाररूपामुपदिश्य विद्या
माविद्यकध्वान्तमपाकरोतु।।5।।

कलाभिरिन्दोरिव कल्पिताङ्गं

मुक्ताकलापैरिव बद्धमूर्तिम्।

आलोकये देशिकमप्रमेय
मनाद्यविद्यातिमिरप्रभातम्।।6।।

स्वदक्षजानुस्थितवामपादं

पादोदरालंकृतयोगपट्टम्।

अपस्मृतेराहितपादमङ्गे
प्रणौमि देवं प्रणिधानवन्तम्।।7।।

युवापि यः सन्नुपदेष्टुमीष्टे।
प्रणौमि तं प्राक्तनपुण्यजालै
राचार्यमाश्चर्यगुणाधिवासम्।।8।।

एकेन मुद्रां परशुं करेण

करेण चान्येन मृगं दधानः।

स्वजानुविन्यस्तकरः पुरस्ता
दाचार्यचूडामणिराविरस्तु।।9।।

आलेपवन्तं मदनाङ्गभूत्या

शार्दूलकृत्त्या परिधानवन्तम्।

आलोकये कंचन देशिकेन्द्र
मज्ञानवाराकरबाडबाग्निम्।।10।।

चारुस्थितं सोमकलावतंसं

वीणाधरं व्यक्तजटाकलापम्।

उपासते केचन योगिनस्त्व
मुपात्तनादानुभवप्रमोदम्।।11।।

उपासते यं मुनयः शुकाद्या

निराशिषो निर्ममताधिवासाः।

तं दक्षिणामूर्तितनुं महेश
मुपास्महे मोहमहार्तिशान्त्यै।।12।।

कान्त्या निन्दितकुन्दकंदलवपुर्न्यग्रोधमूले वस

न्कारुण्यामृतवारिभिर्मुनिजनं संभावयन्वीक्षितैः।

मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा
देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना।।13।।

अगौरनेत्रैरललाटनेत्रै

रशान्तवेषैरभुजंगभूषैः।

अबोधमुद्रैरनपास्तनिद्रै
रपूरकामैरमरैरलं नः।।14।।

दैवतानि कति सन्ति चावनौ

नैव तानि मनसो मतानि मे।

दीक्षितं जडधियामनुग्रहे
दक्षिणाभिमुखमेव दैवतम्।।15।।

मुदिताय मुग्धशशिनावतंसिने

भसितावलेपरमणीयमूर्तये।

जगदिन्द्रजालरचनापटीयसे
महसे नमोऽस्तु वटमूलवासिने।।16।।

व्यालम्बिनीभिः परितो जटाभिः

कलावशेषेण कलाधरेण।

पश्यल्ललाटेन मुखेन्दुना च
प्रकाशसे चेतसि निर्मलानाम्।।17।।

उपासकानां त्वमुमासहायः

पूर्णेन्दुभावं प्रकटीकरोषि।

यदद्य ते दर्शनमात्रतो मे
द्रवत्यहो मानसचन्द्रकान्तः।।18।।

यस्ते प्रसन्नामनुसंदधानो

मूर्तिं मुदा मुग्धशशाङ्कमौलेः।

ऐश्वर्यमायुर्लभते च विद्या
मन्ते च वेदान्तमहारहस्यम्।।19।।


इति दक्षिणामूर्तिस्तोत्रं संपूर्णम्।।