Comprehensive Texts
अथाभिवक्ष्ये सकलप्रपञ्च |
घनवर्त्मकृष्णगतिशान्तिबिन्दुभिः |
शक्तिः स्यादृषिरस्य तु |
नेत्रकरणर्तुदिनकर |
अग्नीन्दुयोगविकृता लिपयो हि सृष्टा |
अन्त्यावूष्मस्वमून्वादिषु खलिपिपु तांस्तांश्चतुर्वर्गवर्णे |
मूलाधारात्स्फुरिततटिदाभा प्रभा सूक्ष्मरूपो |
शिरसि निपतिता या बिन्दुधारा सुधाया |
संहृत्य चोत्पाद्य शरीरमेवं |
उद्यद्भास्वत्समाभां विजितनवजपामिन्दुखण्डावनद्ध |
धातू द्वौ स्तो रक्षणव्यापकार्थौ |
अं स्यादात्मा कुर्धरा कुस्तनुर्वा |
स्मृते यथा संसृतिचक्रचङ्क्रमो |
मुख्यार्थवाची वरशब्द उक्तः |
दीक्षाक्लृप्त्यै पुरोक्ते रचयतु विधिवन्मण्डलं मण्डपे त |
शक्त्याविःसाध्यमिन्द्रानिलनिऋतिगबीजाभिबद्धं पुरोऽग्ने |
हृल्लेखाख्यां गगनां |
गायत्रीं न्यसतु गले स्तनेऽथ सव्ये |
अलिकांसपार्श्वकुक्षिषु |
सजया विजया च तथा |
एवं संपूज्य पीठं तदनु नव घटान्पञ्च वा कर्णिकायां |
मधुनाथ महारवैश्च साकं |
ऐन्द्रं घृतेन यमदिक्प्रभवं च दध्ना |
मूत्रेणैन्द्रं गोमयेनापि याम्यं |
गोमूत्रगोमयोदक |
तारभवाभिरथर्ग्भिः |
यद्येककलशक्लृप्तौ |
अत्रोत्तरस्यां दिशि पङ्कजे च |
द्वारेषु मण्डपस्य |
ऊर्ध्वेन्द्रयाम्यसौम्य |
गायत्रीं शतमखजे निशाचरोत्थे |
रक्ता रक्ताकल्पा |
अरिदरगदाब्जहस्ता |
टङ्काक्षाल्यभयवरा |
ब्रह्माण्याद्यास्तद्बहि |
यदि नवकलशास्तेष्वथ |
प्रथमं घृतजं ततः कषायं |
द्वारगकुम्भघृतैरथ |
विधिवत्कृताभिषेको |
भूत्वा शक्तिः स्वयमथ दिनेशेन्दुवैश्वानराणा |
अथ तु हविष्यप्राशी |
जपाद्दशांशं जुहुयादथाष्ट |
ततोऽस्य प्रत्ययास्त्वेवं जायन्ते जपतोऽमुना। |
ततः कृत्वा जपह्रासं समुपासीत शक्तितः। |
अश्वत्थविप्राङ्घ्रिपबिल्वनाम्नां |
पलं पलार्धं त्वथ कर्षमर्धं |
प्रत्यब्दसेकाद्भविता शतायु |
अर्काभस्तेजसासौ भवति नलिनजा संततं किंकरी स्या |
शक्तिप्रग्रस्तसाध्यं हरशरकलमायावृतं वह्निगेह |
षडङ्गुलप्रमाणेन वर्तुलं कर्तुरालिखेत्। |
वर्तुलं तावता भूयस्तद्बहिश्च तृतीयकम्। |
द्वितीयवर्तुलाश्िलष्टमीषच्छिलष्टषडश्रकम्। |
इन्द्राग्निरक्षोवरुणवाय्वीशान्ताश्रकं लिखेत्। |
एकैकान्तरितास्तास्तु संबध्युरितरेतरम्। |
मध्यवर्तुलसंस्थाया हृल्लेखायाः कपोलयोः। |
अन्तराग्निश्रियोः कर्म साधकांशे समालिखेत्। |
तद्बहिः शरमायाश्च कलमायाश्च तद्बहिः। |
वह्नेः कोणत्रये श्रीमत्पक्षीये त्रितयं लिखेत्। |
वह्निस्तु वह्निपक्षीये तान्येवादण्डवन्ति च। |
बाह्यरेखामन्तरा स्युर्वर्णाः क्रमगताः शुभाः। |
ततो विदर्भितं भूमेर्मण्डलद्वयमालिखेत्। |
बहिः षोडशशूलाङ्कं शोभनं व्यक्तवर्णवत्। |
रुचिरद्वादशदलं षट्त्रिंशत्केसरोज्ज्वलम्। |
अभ्यर्च्य पीठं नवशक्तिकान्त |
ब्रह्माणमथ च विष्णुं |
रक्तामनङ्गकुसुमां कुसुमातुरां च |
एता द्विषट् प्रतिदलं प्रतिपूज्य शक्ती |
योऽमुमर्चयति मुख्यविधानं |