Comprehensive Texts
अथ सजपहुताद्यो वक्ष्यते साधुचिन्ता |
ऋषिरपि काश्यप उक्त |
अहिशशधरगङ्गाबद्धतुङ्गाप्तमौलि |
हावभावललितार्धनारिकं |
अथ वा षोडशशूल |
विहितार्चनाविधिरथानुदिनं |
शैवोक्तपीठेऽङ्गपदैर्यथाव |
आरभ्यादिज्वलनं |
कात्पूर्वं हसलिपिसंयुतं जपादौ |
शिरसोऽवतरन्निशेशबिम्ब |
निजवर्णविकीर्णकोणवैश्वा |
वह्नेर्बिम्बे वह्निवत्प्रज्वलन्तं |
शुक्लादिः शुक्लभाः पौष्टिकशमनविधौ कृष्टिवश्येषु रक्तो |
कृष्णाभः प्राणगेहस्थितमथ नयने ध्यातमान्ध्यं विधत्ते |
प्रालेयत्विषि च स्वरावृतमिदं नेत्रे स्मृतं तद्रुजं |
साध्याया हृदयकुशेशयोदरस्थं |
पारिभद्रसुमनोदलभद्रं |
निजनामगर्भमथ बीजमिदं |
निजशिवशिरःश्रितं त |
पररेफगर्भधृतसाध्यपदं |
मधुरत्रयसंयुतेन शाली |
विषपावकोद्यदभिधानगदं |
कण्ठे केनावनद्धार्पितदहनयुजा मज्जया मेन वामं |
कृत्वा वह्नेः पुरमनु मनुं बन्धुजीवेन तस्मि |
साध्याख्यागर्भमेनं लिख दहनपुरे कर्णिकायां षडश्रं |
टान्ते लिख्यात्कलाभिर्वृतमनुमनलावासयुग्मेन वह्नि |
बिम्बद्वन्द्वे कृशानोर्विलिखतु मणिमेनं ससाध्यं तदश्रि |
लक्ष्म्यायुःपुष्टिकरं |
साध्याख्याकर्मयुक्तं दहनपुरयुगे मन्त्रमेनं तदश्रि |
ससिद्धसुरपूजितः सकलवर्गसंसाधको |
षष्ठस्वरो हुतवहस्तययोस्तुरीया |
सप्तज्वलज्वालिनिभिस्तटेन च हतेन च। |
अव्यात्कपर्दकलितेन्दुकरः करात्त |
कृतसंदीक्षो मन्त्री |
व्याघातसमिद्भिर्वा |
चण्डचण्डाय चेत्युक्त्वा प्रवदेद्विद्महेपदम्। |
तन्नश्चण्ड इति प्रोक्त्वा भूयो ब्रूयात्प्रचोदयात्। |
अङ्गैः समातृभिर्मन्त्री लोकेशैः संप्रपूजयेत्। |
वदेच्चण्डेश्वरायेति बीजादिहृदयान्तिकम्। |
एवं जपहुतार्चाभिः सिद्धमात्रे तु मन्त्रके। |
त्र्यक्षरस्य जपो यावत्तावज्जप्यात्षडक्षरम्। |
कृत्वा पिष्टेन शल्याः प्रतिकृतिमनलं चापि काष्ठैश्चिताना |
अनुदिनमष्टशतं यो |
अहरहरष्टशतं यो |
साध्यर्क्षाङ्घ्रिपचर्मणां सुमसृणां पिष्टैश्च लोणैः समं |
इति चण्डमन्त्रविहितं विधिव |