Comprehensive Texts
अथ प्रवक्ष्यते मन्त्रो दक्षिणामूर्तिसंज्ञकः। |
अत्रिः क्षिणा कालकर्णकामिकायुग्रयेक्षराः। |
नैधातृनिरताङ्गाय नमो रुद्राय शंभवे। |
शुकः प्रोक्तो मुनिश्छन्दोऽनुष्टुप्च समुदाहृतम्। |
तारशक्त्यादिकैर्ह्राङाद्यन्तैर्मन्त्राक्षरैः क्रमात्। |
मन्त्री कुर्यात्षडङ्गानि जातियुञ्जि समाहितः। |
दोःसंधिकण्ठस्तनहृन्नाभिकट्यन्धुषु क्रमात्। |
मुद्रां भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं |
प्राक्प्रोक्तविधानेन च |
द्वात्रिंशदयुतमानं |
जप्त्वैवं मन्त्रमेनं दिनमनु गिरिशं पूजयित्वा च हुत्वा |
जीवशिखिकर्णरेफा |
आभाष्य चटप्रचटौ |
ऋषिरस्याघोराख्यः |
हृत्पञ्चभिस्तदर्णैः |
कदृगास्यकण्ठहृन्ना |
पञ्चभिरथो सषड्भि |
कालाभ्राभः कराग्रैः परशुडमरुकौ खड्गखेटौ च बाणे |
स्वच्छो मुमुक्षोस्तु भवेदघोरः |
घृतावसिक्तैस्तिलतण्डुलैश्च |
हृल्लेखास्थितसाध्या |
मन्त्राक्षरत्रयोद्य |
कृत्वा समाप्य मण्डल |
अङ्गावृतेरनु च हेतिभिरीरिताभिः |
आज्यापामार्गसमि |
सितकिंशुकनिर्गुण्डी |
गव्याक्तैर्जुहुयात्पृथग्दशशतं मन्त्री मयूरेध्मकै |
षट्कोणे कर्णिकायां स्फुरयुगलवृतां साध्यगर्भां च शक्तिं |
न च रिपवो न च रोगा |
तस्मादघोरास्त्रमनुं प्रजप्या |
खसप्तमः कर्णयुतोऽर्धचन्द्रवा |
ऋषिरस्य कहोलाख्य |
स्फुटितनलिनसंस्थं मौलिबद्धेन्दुरेखा |
जप्तव्योऽयं मन्त्रवर्यस्त्रिलक्षं |
अर्चा कार्या नित्यशः शैवपीठे |
इति जपहुतार्चनाद्यैः |
तारनालमथ मध्यपत्रकं |
ऊर्ध्वाधःप्रोतपद्मद्वयदलनिचितैरक्षराद्यैर्ध्रवाद्यै |
आदौ तारं विलिखतु ससाध्याह्वयं कर्णिकायां |
इति कृतयन्त्रविभूषित |
ततश्छिन्नोद्भवानां तु समिद्भिश्चतुरङ्गुलैः। |
यस्तु वह्नौ जुहोत्येवं यावत्संख्येन साधकः। |
आप्यायितोऽग्निना शर्वः साधकस्येप्सितान्वरान्। |
मन्त्रान्ते साध्याख्यां |
अथ वामलकमलपुटा |
चतुरङ्गुलपरिमाणै |
अमृतावटतिलदूर्वाः |
तीव्रे ज्वरे घोरतरेऽभिचारे |
संभोजयेद्धोमदिने च विप्रा |
निजजन्मदिने शतं शतं यो |
अथ वा सप्तभिरेतै |
दूर्वात्रितयैर्जुहुया |
जन्मर्क्षाणां त्रितये |
सितसिद्धार्थसहस्रा |
प्रोक्तैर्ध्यानजपार्चनाहुतविधानाद्यैश्च मृत्युंजयं |