Comprehensive Texts
अथोच्यते श्रीकरनामधेय |
सर्गादर्कः क्षतो विंशतियुगमयुतं शान्तगं चन्द्रबिम्बं |
मूर्धाक्षिकण्ठहृदयोदरसोरुजानु |
दुग्धाब्धिद्वीपवर्यप्रविलसितसुरोद्यानकल्पद्रुमाधो |
दिक्पत्रेषु श्रीरति |
आराध्य चैवं विधिना च विष्णुं |
पृथगष्टशतं क्रमेण हुत्वा |
द्रव्यैस्तैः प्रतिजुहुयाद्दशांशमानै |
दूर्वां घृतप्रसिक्तां |
परिपूजयेच्च विप्रां |
अनुदिनमादित्यमुखः |
एवं प्रोक्तैः प्रतिजपहुतार्चादिभिर्मन्त्रमेनं |
अथ कथयामि विधानं |
वाक्यं प्रोक्त्वा हृदाख्यं तदनु भगवतेयुग्वराहं च रूपा |
ऋषिस्तु भार्गवः प्रोक्तोऽथानुष्टुप्छन्द ईरितम्। |
अस्यैकश्रृङ्गो हृदयं शिरश्च |
सप्तभिश्च पुनः षड्भिः सप्तभिश्चाथ पञ्चभिः। |
जान्वोरापादमुद्यत्कनकमिव हिमप्रख्यमाजानु नाभेः |
सजलाम्बुवाहनिभमुद्धतदोः |
हेमप्रख्यं पार्थिवे मण्डले वा |
अष्टपत्रमथ पद्ममुल्लस |
प्राग्दक्षिणप्रत्यगुदग्दिशासु |
अरिशङ्खकृपाणखेटसंज्ञा |
दंष्ट्रायां वसुधां सशैलनगरारण्यापगां हुंकृतौ |
एवं काले कोलमभ्यर्चयित्वा |
ध्यानादपि धनसिद्धि |
ध्यातः सन्भूगृहेऽसौ भुवमतुलतरां वारुणे शान्तिमुच्चै |
हरिस्थेऽर्केऽष्टम्यामथ सितरुचौ कोलवपुषा |
भौमे वारेऽथ भानूदयमनु जपवान्संगृहीत्वा मृदंशं |
आराध्य चाष्टोर्ध्वशतप्रमाणं |
भृगुवारे च मुखेऽह्नः |
हुतक्रियैवं दिवसैश्च सप्तभि |
विलोड्य तामेव मृदं च दुग्धे |
नृपतरुसमिधामयुतं |
अष्टोर्ध्वशतं मन्त्री |
मन्त्रेणानेन सर्पिर्जुहुत दशशतं मण्डलात्स्वर्णसिद्धिः |
दण्ड्यर्धीशो व्योमा |
तारेऽमुमपि लिखित्वा |
बाह्ये षोडशपत्रं |
रन्ध्रेष्वङ्गमनूनपि |
अन्त्येऽवशिष्टमक्षर |
व्यञ्जनकिञ्जल्केऽन्त्ये |
तद्बाह्ये मनुवर्णै |
अष्टसु शूलेषु तथा |
सौवर्णे राज्यसिद्धिं रजतकफलके ग्रामसिद्धिं च ताम्रे |
मन्त्री समास्थाय वराहरूपं |
यन्त्रमिदं रक्षायै |
इत्येवं प्रणिगदितो वराहमन्त्रो |