Comprehensive Texts
अथोच्यते द्वादशवर्णसंज्ञो |
तारं सहृदयं मध्ये गवते स्युर्भवार्णयोः। |
ऋषिः प्रजापतिश्छन्दो गायत्रं विष्णुरुच्यते। |
चतुर्भिश्च शिखावर्णैः पञ्चभिः कवचं भवेत्। |
सपादजानुयुगललिङ्गनाभ्युदरेषु च। |
शिखाललाटनेत्रास्यगलदोर्हृदयेषु च। |
हृत्कुक्षिनाभिषु तथा गुह्यजानुपदेष्वधः। |
संहृतेर्दोषसंहारः सृष्टेश्च शुभपुष्टयः। |
हरिमुज्ज्वलचक्रदराब्जगदा |
विधिवदथ विहितदीक्षो |
पीठे हरेरथाङ्गैः |
समिधामथ दुग्धवृक्षजानां |
द्वादशाक्षरजपं तु सार्चनं |
अथ प्रवक्ष्यामि सुदर्शनस्य |
अन्त्यतुरीयतदादिक |
ऋषिरस्याहिर्बुध्न्य |
ऐन्द्रीं समारभ्य दिशं त्वधस्ता |
त्रैलोक्यं रक्ष रक्षेति हुंफट्स्वाहेति चोदितः। |
तारं तु मूर्ध्न्यथ सितारुणकृष्णवर्णं |
अव्याद्भास्करसप्रभाभिरखिला भाभिर्दिशो भासय |
प्रोक्त्वा सुदर्शनायेति विद्महेऽन्ते महापदम्। |
सौदर्शनीयं गायत्री जप्तव्या जप्तुमिच्छता। |
नमो भगवते प्रोक्त्वा महासुदर्शनाय च। |
दीप्तिरूपाय चेत्युक्त्वा सर्वतो रक्ष रक्ष माम्। |
षट्कोणान्तःस्थतारं विवरलिखितमन्त्राक्षरं सिद्धिराज |
प्रणवहृद्भगवद्युतङे महा |
क्वाथैः पयोभूरुहचर्मसिद्धै |
अङ्गैः प्रथमावृतिरपि |
चक्रशङ्खगदापद्ममुसला धनुरेव च। |
लक्ष्मीः सरस्वती चाथ रतिः प्रीत्याह्वया तथा। |
संपूज्य चैवं विधिना हरिं तु |
एकाग्रचित्तो रविलक्षसंख्यं |
समुद्रतीरेऽप्यथ वाद्रिश्रृङ्गे |
यथोक्तसंख्यं विधिवत्प्रजप्ते |
पीताभा कर्णिका स्यादरुणतरमरं श्यामलं चान्तरालं |
षड्विंशच्छतसंमितैरथ घृतापामार्गजेध्माक्षतैः |
संस्थाप्य दक्षिणस्यां |
अग्न्यादिकमपि सर्वं |
हृदयान्ते विष्णुपदं |
ज्वरादिकां रोगपरम्परां वा |
पालाशैर्वा स्तनज |
पूर्वोद्दिष्टैर्दिक्ष्वपि |
विप्रक्षीरद्रुमत्वङ्गलयजपुरकाश्मीरकुष्ठत्रियामा |
लक्ष्म्यायुष्करमतुलं पिशाचभूता |
जुहुयाद्गुग्गुलुगुळिका |
खरमञ्जर्याः समिधा |
आज्याक्तैर्जुहुयाच्छ्रिये सरसिजैर्दूर्वाभिरप्यायुषे |
चक्रस्य नाभिसंस्थं |
मन्त्री सुनियतचित्त |
दीप्तं करालदहनप्रतिमं च चक्रं |
कलावृतं चाहिपदाभिवेष्टितं |
सान्तं वायसवर्णं |
स्रवत्सुधावर्षिणमिन्दुसप्रभं |
मध्ये तारं तदनु च मनुं वर्णशः कोणषट्के |
स्थाने हृषीकेशविदर्भितं च |
अष्टाक्षरान्तरितपादचतुष्ककोष्ठं |
भूर्जे वा क्षौमपट्टे तनुमसृणतरे कर्पठे वास्य यन्त्रं |