Comprehensive Texts

अथ प्रवक्ष्यामि च मासभेद

भिन्नानि यन्त्राण्यपि संग्रहेण।

रेखाक्रमद्युन्ति विचित्रवर्ण
लसन्ति विष्णोश्च विधानभाञ्जि।।20.1।।

यैः कुर्युरिष्टाप्तिनिविष्टचेष्टा

धरण्यनन्तादिकसंज्ञकानि।

व्रतान्यभीष्टार्थदकल्पवृक्षै
रनारतेनैव च साधकेशाः।।20.2।।

मेषादिकं यच्च चतुष्कमादौ

मासेषु तद्वायुगृहावृतं स्यात्।

सिंहादिकं भूगृहसंवृतं च
चापादिकं पार्थिवयुग्मवीतम्।।20.3।।

मेषादिकेषु त्रिगुणात्मकानि

चराणि भास्वद्गुणितात्मकानि।

स्थिराण्यतो षड्गुणितानि तज्ज्ञै
रुक्तानि यन्त्राण्युभयात्मकानि।।20.4।।

तानि त्रिषड्द्वादशकात्मकोक्तैः

स्युर्लक्षणैरप्यभिलक्षितानि।

स्वैः स्वैश्च नामप्रविभक्तरूप
भेदैर्बहिर्वेष्टितबिम्बकानि।।20.5।।

त्रिगुणितमपि यन्त्रमष्टपत्रा

वृतमथ षड्गुणितं हि षड्दलाभ्याम्।

स्थिरगतमपि चाष्टयुग्मपत्रं
तदपि च षड्युगपत्रशोभितं वा।।20.6।।

पद्मं चरोभस्थिरसंज्ञकेषु

रक्तप्रपीताच्छदलादिवर्णम्।

मासेषु यन्त्रोदरक्लृप्ततत्त
न्मासाभिधामूर्त्यभिधाक्षराढ्यम्।।20.7।।

केशवमेषादीनां

ये दीर्घा मुक्तिराशिवर्णानाम्।

ते वृत्तानि भवन्ति च
निगदितमिति यन्त्रक्लृप्तिसामान्यम्।।20.8।।

सुवर्णगोक्षीरजपाशिलाल

पीतेन्द्रनीलारुणकैरवाभाः।

काश्मीरमेघाञ्जनरोचिषश्च
क्रमेण वर्णैरपि केशवाद्याः।।20.9।।

इतीरिताश्चारुकिरीटहार

केयूरपीताम्बरकादितुल्याः।

सचक्रशङ्खाः सगदाम्बुजाश्च
संपूजनीयास्तपनैः क्रमेण।।20.10।।

धात्रर्यममित्रत्राख्या

वरुणांशभगा विवस्वदिन्दुयुताः।

पूषाह्वयपर्जन्यौ
त्वष्टा विष्णुश्च भानवः प्रोक्ताः।।20.11।।

प्रथमं केशवधातृक

मितरन्नारायणार्यमाख्यं च।

अन्या माधवमैत्रं
परमपि गोविन्दवारुणं प्रोक्तम्।।20.12।।

पञ्चममपि विष्ण्वशं

मधुसूदनभगवपञ्च षष्ठमपि।

त्रिविक्रमविवस्वदाख्यं
सप्तममन्यच्च वामनैन्द्रमपि।।20.13।।

श्रीधरपौष्णं नवमं

दशमं च हृषीकनाथपर्जन्यम्।

अम्बुजनाभं त्वाष्ट्रं
दामोदरवैष्णवं विधानमिति।।20.14।।

आदौ विधानेषु समेतमूर्ति

शक्तीश्चतस्रोऽभियजेद्यथावत्।

राशिष्वथो भानुयुताश्च मूर्तीः
प्रवक्ष्यमाणं च निरूप्य मन्त्री।।20.15।।

वृषहरिवृश्चिककलशा

त्मकेष्वथो केतुकेशवाद्यैश्च।

मत्स्यादिकशेषाद्ये
समभियजेदन्तरा समावरणे।।20.16।।

प्रानुप्रोद्यत्स्वराष्टद्वितयवृतमहाबीजकं शक्तिलक्ष्मी

कामैरात्ताग्निकोणं बहिरभिवृतसिंहान्वितक्रोडमन्त्रम्।

बिन्दूनामन्तरालेष्वपि च विलिखितैः कादिवर्गैश्च युक्तं
षड्भिर्वायव्यगेहावृतमभिमतकामप्रदं मेषयन्त्रम्।।20.17।।

गौरीन्दिरा रतिधृती

वसुधा पुष्टिक्षमासरस्वत्यः।

मूर्त्योश्च मध्यमावृति
राशेशात्प्राग्ध्वजादिरपि कथिता।।20.18।।

हयरथगजभृत्यादी

नरिभवशौर्यादिसिद्धिं च।

तेजो यशश्च विपुलं
पूजयितुर्वितनुते विधानमिदम्।।20.19।।

वर्णैराद्यैरमन्तैः समभिवृतमहाबीजमञ्मध्यराज

त्पान्तक्षाद्यक्षराढ्यं गुहनयनहुताश्रिराजन्मथार्णम्।

अश्रेर्गण्डद्वयोद्यत्पचलिपिपरिवीतं च नाद्यैः सकान्तैः
काद्यैर्नान्तैश्च यन्त्रं बहुविधफलदं पूजितं स्याद्वृषोत्थम्।।20.20।।

नित्यानन्दा व्यापिनी व्योमरूपा

शान्तिर्विद्यारूपिणी च प्रतिष्ठा।

कल्यामोघा चण्डिका दीप्तजिह्वे
त्येवं प्रोक्ताथावृतिः स्यात्तृतीया।।20.21।।

सुरभिहयमहिषदासी

दासाभरणांशुकादिसिद्धिकरम्।

वृषजं विधानमेत
द्देहान्ते सिद्धिदं परस्य सतः।।20.22।।

प्रागच्छन्मात्रभिख्यालिपिपरिवृतबीजं स्वरावीतवृत्तं

शाद्यैः क्षान्तैस्तदाद्यैरपि परिवृतगण्डं तदश्रात्तजुंसम्।

भाद्यैः कान्तैः प्रवीतं मयरलवहयुग्बिन्दुकं वायुगेहा
वीतं वाञ्छाप्रदानप्रसवगुणयुतं युग्मजं यन्त्रमेतत्।।20.23।।

इन्द्राणी कौमारिका ब्रह्मजाता

वाराह्याख्या वैष्णवी चाथ लक्ष्मीः।

चामुण्डा माहेश्वरी स्यात्तृतीया
रक्षाप्रज्ञाश्रीप्रदं स्याद्विधानम्।।20.24।।

पाशाद्यष्टाक्षरार्णप्रतिपुटितमहाष्टाक्षरावेष्टितान्त

र्बीजं शाखान्तरूढे गगननृहरिबीजात्तकोणं बहिश्च।

कामिन्यष्टाक्षराद्यन्तगहरिहरबीजावृतं प्रत्यनूद्य
द्वर्णाढ्यं वायुगेहस्थितमिति गदितं कर्कटोत्थं च यन्त्रम्।।20.25।।

रक्ता रमा कराली

कमला चण्डेन्द्रिरा महोच्छुष्मा।

श्रीरिति मूर्तियुगलयो
र्मध्यगता चावृतीरियं चापि।।20.26।।

भूतिर्विभूतिरुन्नति

नतिधृतिरतयश्च संयतिद्युतयः।

आवृतिरेका प्रोक्ता
श्रीवश्यकरं विधानमिति कथितम्।।20.27।।

ऊष्मार्णाष्टाक्षरावेष्टितहृदयमथ द्वादशार्णात्तकोणं

सान्तःस्थात्माष्टवर्णैः क्रमगतविगतैरुल्लसत्तत्त्वगण्डम्।

सिंहानुष्टुब्द्वयार्णान्तरितवृतकलालंकृतं चाथ वह्नि
प्राणेशानक्षपाटाश्रितकचटतपत्वच्छलं सिंहयन्त्रम्।।20.28।।

पुष्टिस्तुष्टिर्धृतिरपि कृतिः शान्तिकान्तिप्रमोदा

मेधा हर्षा स्मृतिरभिमता कान्तिका स्यात्तृतीया।

कृष्णः सत्यो नृहरिवरदौ विश्वमूर्तिर्वरेण्यः
शौरिः शूरो नरमुरजितौ विष्णुजिष्णू चतुर्थी।।20.29।।

विपक्षनिग्रहं तेजो यशश्च धनसंगमम्।
करोत्यर्चयितृ़णां च विधानमिति सिंहजम्।।20.30।।

सर्गाद्यान्ताद्यमन्तैरभिवृतहृदयं दण्डिभिश्चापि हाही

हूहैहौहोभिरात्ताश्रिकमथ तु शिखाद्योतिवर्गान्त्यवर्णम्।

वर्णैः प्रत्यन्वितैः प्रावृतमवनिपुराश्रोल्लसत्कामबीजं
क्लिन्ने स्वाहार्णयुक्तं महिततरफलं कन्यकोत्थं च यन्त्रम्।।20.31।।

अत्रार्च्यो मधुसूदनस्त्वथ हृषीकेशाह्वयो मोहिनी

वैकुण्ठो विरजा हरिः सरसिजा शार्ङ्गी तमोहारिणी।

ब्रध्नाख्यः कमलावती च समुकुन्दाख्यो रमेति क्रमा
न्मत्स्याद्यैश्च सुताश्च गोमहिषसौभाग्यप्रदं पावनम्।।20.32।।

आद्यैरावीतबीजं ग्रहवलययुतं हुंफडायुक्तकोणं

बाह्ये पाशाङ्कुशार्णावृतमथ युगषण्मूर्तिनामार्णमर्णैः।

प्रत्यन्वेष्यद्भिरुद्यद्धरियुतहरवर्णैश्च वीतं धरायाः
कोणेषूद्यन्नृसिंहाक्षरमिति कथितं स्यात्तुलायन्त्रमेतत्।।20.33।।

प्राक्प्रोक्तैश्चक्राद्यै

रुक्तास्य समावृतिस्तृतीया स्यात्।

प्रोतोपलब्धिमेत
त्करोति वाणिज्यलाभं च।।20.34।।

अक्लीबद्वादशाज्द्वादशलिपिवृतहृल्लेखमश्रिद्विषट्क

प्रोल्लास्यष्टाक्षरोष्मार्णकमपि लिपिभिः कादिभिश्चाभिवीतम्।।

तद्बाह्ये चन्द्रबिम्बप्रपुटितवसुधामण्डलाश्रिप्रराज
त्क्लीबार्णं वृश्चिकोत्थं प्रवरतरफलप्राप्तिदं यन्त्रमेतत्।।20.35।।

चिद्रूपा चिन्मया चिन्ता

मणिः श्रीः क्षोणिसंज्ञिता।

रतिश्च पावनी धारा
धरणी तारणी तथा।।20.36।।

द्राविणी मोहिनी चेति तृतीयेयं समावृतिः।
अन्वयाप्तिं धर्मरतिं प्राप्नुयादस्य चार्चनात्।।20.37।।

षट्कोणाबद्धबाणासनविवरलसन्नारसिंहं तदन्तः

शक्तेर्बाह्ये परानुप्ररचितलघुसंध्यर्णयुक्पञ्चकाढ्यम्।

अश्रिष्वाबद्धशिष्टस्वरमुपरिलसच्छूलकं चात्तवर्गं
भूम्योरष्टाश्रकोद्यद्यदुजुहुलवकं चापयन्त्रं तदेतत्।।20.38।।

हर्षाह्वा सुनदारुणा सगगना घोरा रमा द्राविणी

वीरा वीरिणिहारिणी सहरिणी मन्दारिका द्वादश।

प्रोक्तेयं च समावृतिः पुनरिदं संपूजयन्प्राप्नुया
ल्लक्ष्मीसंततिबुद्धिवश्यपटुताकान्तीश्च भक्तिं शुभाम्।।20.39।।

मध्यस्थायाः परीतौ विलसदनुपरात्तस्वरप्राक्परार्धं

सिंहार्णान्ताश्रि गण्डस्फुरितहरिहरार्णं ग्रहार्णावृतं च।

तद्बाह्ये षोडशार्णाक्षरवृतमुभकुद्योतितं कोणराज
त्सोऽहं हंसाक्षराढ्यं मकरभवमिदं यन्त्रमिष्टार्थदायि।।20.40।।

मेधा हर्षा श्रद्धा

कृपा रतिर्वा सरस्वती प्रीतिः।

वाणी चेति तृतीया
वृतिरुक्ता मकरजे विधानेऽस्मिन्।।20.41।।

स्वक्षेत्रवर्तिनः स्यु

र्ग्रहाः क्रमात्केशवादिमूर्तियुताः।

अर्चयितृ़णामेत
द्धनधान्यसमृद्धिदं विधानं स्यात्।।20.42।।

शक्तिश्रीकामबीजैः पुटितहरिहरब्रह्मभिश्चावृतान्त

र्बीजं कोणद्विषट्कस्फुरितनृहरिबीजप्रतिद्योतितं च।

आदिक्षान्तैश्च वर्णैर्वृतमवनिपुरद्वन्द्वकोणान्तकाम
श्रीशक्तिक्ष्मार्णचिन्तामणिमनु तदिदं श्रीकरं कुम्भयन्त्रम्।।20.43।।

अच्युतकामिनिभानुमनोज्ञा

विश्वतनुर्विमला हरिभद्रे।

सूक्ष्मसरस्वतिनन्दनसंध्या
स्यादिति मध्यगता वृतिरेषा।।20.44।।

अवनिपशुपुत्रसंपद

मपि पितृसौख्यं च हृत्प्रबोधं च।

कुरुते विधानमेत
त्प्रयोक्तुरन्ते च निर्वृतिं परमाम्।।20.45।।

व्यन्वेष्यद्ध्रस्वदीर्घाच्समभिवृतमहाबीजमश्रेषु षट्सु

द्योतत्सौर्मारलक्ष्मीगिरिदुहितृधराबीजकप्रोंसमेतम्।

वीतं काद्यैः कषान्तैर्बहिरपि च कुकोणाप्टकोल्लासिहंसं
सर्वार्थान्साधकेभ्यो वितरति विधिवत्कल्पितं मीनयन्त्रम्।।20.46।।

हृष्टिर्वृष्टिस्तुष्टिरिष्टा सुपुष्टिः

कान्तिर्मेधा मङ्गला वामसंज्ञा।

दुर्गा प्रज्ञा भारती मध्यसंस्था
वाक्सामर्थ्यं श्रीकरं स्याद्विधानम्।।20.47।।

एभिर्विधानैर्धरणीव्रतादि

दीक्षाविधीन्ये विधिना प्रकुर्युः।

ते पुण्यभाजो नितरां समृद्धाः
सपुत्रदाराः सुखिनो भवन्ति।।20.48।।

दीर्घायुषो मुख्यतरेन्दिराश्च

महाप्रभावाः स्वसमानवीर्याः।

कलेबरान्ते विगताधयस्ते
विष्णोरनन्यं पदमाप्नुवन्ति।।20.49।।

एभिर्विधेयाः कलशाश्च तत्त

न्मासोक्तयन्त्रेषु नरैर्यथावत्।

निजेप्सितं प्राप्य मनोरथान्ते
भुक्तेश्च मुक्तेरनुभावकाः स्युः।।20.50।।

कर्षोन्मिते च हाटक

पट्टे पत्रं विलिख्य चतुरश्रे।

तद्द्वित्र्यंशकृते वा
कलशेषु विनिक्षिपेच्च दीक्षासु।।20.51।।

अभिषिच्य यन्त्रकनकं

गुरवे प्रददातु संयतः सुमतिः।

दुरितापनोदविधये द्युतये
यशसे श्रिये च मतिसंयतये।।20.52।।

एषां यागविधीना

मेकेन तु पूजयंस्तदवसाने।

तत्तन्मूर्तिप्रीत्यै
संस्तोतव्योऽनया हरिः स्तुत्या।।20.53।।

प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने।
तवाङ्घ्रिपङ्कजरजोरागिणीं भक्तिमुत्तमाम्।।20.54।।

अज प्रसीद भगवन्नमितद्युतिपञ्जर।
अप्रमेय प्रसीदास्मद्दुःखहन्पुरुषोत्तम।।20.55।।

स्वसंवेद्यस्वरूपास्मदानन्दात्मन्ननामय।
अचिन्त्यसार विश््वात्मन्प्रसीदेश निरञ्जन।।20.56।।

प्रसीद तुङग तुङ्गानां प्रसीद शिव शोभन।
प्रसीद स्पष्ट गम्भीर गम्भीराणां महाद्युते।।20.57।।

प्रसीद व्यक्त विस्तीर्ण विस्तीर्णानामणोरणो।
प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तदायिनाम्।।20.58।।

गुरोर्गरीयः सर्वेश प्रसीदानन्य देहिनाम्।
जय माधव मायात्मञ्जय केशव केशिहन्।।20.59।।

जय सुन्दर सौम्यात्मञ्जय शाश्वत शङ्खभृत्।
जय शार्ङ्गधर श्रीमञ्जय नन्दकनन्दन।।20.60।।

जय चक्रगदापाणे जयाजय्य जनार्दन।
जय रत्नाकराबन्ध किरीटाक्रान्तमस्तक।।20.61।।

जय पक्षिपतिच्छायानिरुद्धार्ककराकर।
नमस्ते नरकाराते नमस्ते मधुसूदन।।20.62।।

नमस्ते नलिनापाङ्ग नमस्ते नयनाञ्जन।
नमः पापहरेशान नमः सर्वभयापह।।20.63।।

नमः संभृतसर्वात्मन्नमः संभृतकौस्तुभ।
नमस्ते नयनातीत नमो विक्रान्तवाक्पथ।।20.64।।

नमो विभिन्नज्ञेयांश नमः स्मृतिपथातिग।
नमस्त्रिमूर्तिभेदेन सर्गस्थित्यन्तहेतवे।।20.65।।

विष्णवे त्रिदशारातिजिष्णवे परमात्मने।
चक्रभिन्नारिचक्राय चक्रिणे चक्रबन्धवे।।20.66।।

विश्वाय विश्ववन्द्याय विश्वभूतात्मने नमः।
नमोऽस्तु योगिध्येयाय नमोऽस्त्वध्यात्मरूपिणे।।20.67।।

भुक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने।
मनोवाक्कायचेष्टाः स्युर्ध्यानस्तुतिनमस्क्रियाः।।20.68।।

देवेश कर्म सर्वं मे भवेदाराधनं तव।
विषयेष्वपि सङ्गो मे हुतं विष्णो तवाच्युत।।20.69।।

इति हवनजपार्चाभेदतो विष्णुपूजा

निरतहृदयकर्मा यस्तु मन्त्री चिराय।

स खलु सकलकामान्प्राप्य हृष्टान्तरात्मा
जननमृतिवियुक्तामुत्तमां मुक्तिमेति।।20.70।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे विंशः पटलः।।