Comprehensive Texts
अथ पुनरभिवक्ष्ये मन्त्रमष्टाक्षराख्यं |
तारः शक्त्युत्थतया |
सलिलानलपवनधराः |
ऋषिरस्य मनोः साध्यनारायण इतीरितः। |
अथ क्रुद्धमहावीरद्युसहस्रपदादिकैः। |
अष्टाक्षरेण व्यस्तेन कुर्याद्वाष्टाङ्गकं सुधीः। |
अर्कौघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराज |
संदीक्षितो मनुममुं प्रतिजप्तुमिच्छ |
मध्येऽनन्ताद्यैरपि |
प्रणवं हृदयं चैव प्रोक्त्वा भगवतेपदम्। |
वासुदेवाय सर्वात्मसंयोगपदमुच्चरेत्। |
अस्त्रमन्त्रप्रबद्धाशो मन्त्रवर्णांस्तनौ न्यसेत्। |
आधारहृद्वदनदोःपदमूलनाभौ |
मूर्धेक्षणास्यहृदयोदरसोरुजङ्घा |
ततोऽष्टाक्षरपूर्त्यर्थं स्मर्तव्यो द्वादशाक्षरः। |
अष्टप्रकृत्यात्मकश्च संप्रोक्तोऽष्टाक्षरो मनुः। |
द्वादशानां तु संयोगो मन्त्रः स्याद्द्वादशाक्षरः। |
केशवादिप्रदिष्टानां मूर्तीनां द्वादशादितः। |
ललाटोदरहृत्कण्ठदक्षपार्श्वांसतद्गले। |
द्वादशाक्षरमन्त्रं च मन्त्रविन्मूर्ध्नि विन्यसेत्। |
पुनस्तत्प्रतिपत्त्यर्थं किरीटादिमनुं जपेत्। |
मकारान्ते कुण्डलं च चक्रशङ्खगदादिकम्। |
श्रीवत्साङ्कितमाभाष्य वक्षःस्थलमथो वदेत्। |
दीप्तिमुक्ताकरायेति सहस्रादित्यतेजसे। |
कृत्वा स्थण्डिलमस्मि |
सद्वादशाक्षरान्तं |
इति दीक्षितविहितविधिः |
कृत्वा त्रिगुणितादीनामेकं मण्डलमुज्ज्वलम्। |
विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः। |
निधाय कलशं तत्र पञ्चगव्येन पूरयेत्। |
अष्टाक्षराङ्गैरष्टाष्टवर्णैरष्टाक्षरान्वितैः। |
चक्रसशङ्खगदाम्बुज |
ध्वजश्च वैनतेयश्च शङ्खपद्मौ दिगाश्रिताः। |
ध्वजः श्यामो विपो रक्तो निधी शुक्लारुणप्रभौ। |
इन्द्रादयस्तद्बहिश्च पूज्या गन्धादिभिः क्रमात्। |
एवमभ्यर्चिते विष्णावुपचारैस्तु पूर्ववत्। |
जुहुयादष्टभिर्द्रव्यैर्मनुनाष्टाक्षरेण तु। |
अभिषिच्य गुरुः शिष्यं प्रवदेत्पूर्ववन्मनुम्। |
पद्मासनः प्राग्वदनोऽप्रलापी |
प्रागीरितैरपि जुहोतु दशांशकं वा |
विप्रान्प्रतर्प्य विभवैरथ मन्त्रजापी |
इति जपहुतार्चनाद्यै |
अङ्गानि पूर्वं त्वथ मूर्तिशक्तीः |
यष्टव्यः स्याद्वासुदेवादिरादौ |
स वासुदेवादिकमर्चयित्वा |
इत्युक्तविधिचतुष्के |
अष्टाक्षराक्षराष्टक |
सिन्दूरकुन्दकरविन्दकबन्धुजीव |
अरिदरगदाब्जहस्ताः |
या मूर्तिरर्च्यतेऽस्य |
इयमेवावृतिरधिका |
अथ द्वितीयाक्षरतोऽङ्गतोऽन्ते |
मोकारजे रतिधृती च सकान्तितुष्टि |
नाकारजेऽङ्गतोऽन्ते |
ह्रीः श्री रतिः सपुष्टि |
यकारजेऽरिशङ्खौ च सगदाहलशार्ङ्गकाः। |
शेषो वासुकितक्षक |
अङ्गैः प्रथमावरणं |
मत्स्यः कूर्मवराहौ |
सप्तममपि लोकेशै |
अष्टाक्षराक्षरविधानचतुष्कयुग्मं |