Comprehensive Texts
अथ प्रणवसंज्ञकं प्रतिवदामि मन्त्रं परं |
आद्यस्वरः समेतो |
मन्त्रस्यास्य मुनिः प्रजापतिरथ च्छन्दश्च देव्यादिका |
विष्णुं भास्वत्किरीटाङ्गदवलययुगाकल्पहारोदराङ्घ्रि |
दीक्षितो मनुमिमं शतलक्षं |
सर्पिःपायसशाली |
अभ्यर्च्य वैष्णवमथो विधिनैव पीठ |
वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः। |
चतुर्भुजाश्चक्रशङ्खगदापङ्कजधारिणः। |
सशान्तिश्रीसरस्वत्यौ रतिश्चाश्रिदलाश्रिताः। |
आत्मान्तरात्मपरमज्ञानात्मानस्तु मूर्तयः। |
ज्वलज्ज्वालासमाभाः स्युरात्माद्या मूर्तिशक्तयः। |
इत्थं मन्त्री तारममुं जापहुतार्चा |
करपादमुखादिविहीनमना |
योगाप्तिदूषणपरं त्वथ कामकोप |
यमनियमासनपवना |
सत्यमहिंसा समता |
संतोषश्च सशौचो |
रेचकपूरककुम्भक |
संस्थापयेच्च नाड्ये |
चित्तात्मैक्यधृतस्य |
स्थानस्थापनकर्म |
संस्थापयेच्च तत्रे |
तत्प्रविचिन्त्य स तस्मिं |
अथ वा शोषणदहन |
पञ्चाशदात्मकोऽपि च |
पूर्वमिडाया वदने |
पिङ्गलया प्रतिमुञ्चे |
संपूरयेत्सुधामय |
सुजीर्णमितभोजनः सुखसमात्तनिद्रादिकः |
प्रसारितं वामकरं निजाङ्के |
तन्मध्यगतं प्रणवं |
तन्मध्यगतं शुद्धं |
ओंकारो गुणबीजं |
अस्य तु वेदादित्वा |
ऋक् च तदाद्यादिः स्या |
उच्चार्योच्चार्य च तं |
अथ वा बिन्दुं वर्तुल |
अपमृत्युरोगपापजि |
वदनामृतकरबिम्ब |
अथ वा त्रिवलयबिन्दुग |
तस्मिन्निधाय चित्तं |
अथ वादिबीजमौ पुन |
तेजस्यनन्यगे चिति |
स्वात्मनि संहृत्यैवं |
अथ वा योगोपेताः |
जाग्रत्स्वप्नसुषुप्ती |
संज्ञारहितैरपि तै |
पश्यति परं यदात्मा |
तच्च तुरीयातीतं |
ससुषुम्नाग्रकयोरपि |
शक्त्यात्मना तुरीयः |
नाभिर्हृदयं ग्रीवा |
उत्क्रान्तौ परकाय |
स्थानेष्वेष्वात्ममनः |
कण्ठे भ्रूमध्ये हृदि |
अवनिजलानलमारुत |
एवं प्रोक्तैर्योगै |
इति योगमार्गभेदैः |
कम्पः पुलकानन्दौ |
त्रैकाल्यज्ञानोहौ |
ज्योतिःप्रकाशनं चे |
प्राप्तिः प्राकाम्यं चे |
इत्येवं प्रणवविधिः समीरितोऽयं |