Comprehensive Texts
अथ मन्मथमन्त्रविधिं विधिना |
अजकलाप्रथमावनिशान्तिभि |
ऋष्यादिकाश्च संमो |
अरुणमरुणवासोमाल्यदामाङ्गरागं |
तरणिलक्षममुं मनुमादरा |
मोहिनी क्षोभिणी त्रासी स्तम्भिन्याकर्षिणी तथा। |
आशान्तिद्वयवाम |
अनङ्गरूपा सानङ्गमदनानङ्गमन्मथा। |
अनङ्गशिशिरानङ्गमेखलानङ्गदीपिका। |
आलिख्यात्कर्णिकायामनलपुरपुटे मारबीजं ससाध्यं |
प्रोक्त्वाथ कामदेवा |
नत्यन्ते कामदेवाय प्रोक्त्वा सर्वजनं वदेत्। |
वीप्सयित्वा ज्वलपदं प्रज्वलं च प्रभाषयेत्। |
वशमुक्त्वा कुरुं वीप्स्य कथयेद्वह्निवल्लभाम्। |
इति यन्त्रक्लृप्तकलशो बहुशः |
वक्ष्ये विधानमन्य |
अमृतोद्भवो मकरके |
अरुणतरवसनमाल्या |
अङ्गबाणावृतेरूर्ध्वं पूज्याः षोडश शक्तयः। |
सुरता वारुणी लोला कान्तिः सौदामिनी तथा। |
योनिर्मायावती चेति शक्तयः स्युर्मनोभुवः। |
अपत्रपो युवा कामी चूतपुष्पो रतिप्रियः। |
चतुर्थ्यामावृतौ पूज्याः स्युर्मारपरिचारकाः। |
अपाङ्गभ्रूविलासौ द्वौ हावभावौ स्मरप्रियाः। |
हृल्लेखया स्वनाम्ना च शक्त्यादीनां समर्चनम्। |
मदनविधानमितीत्थं |
विलसदहंकारतनु |
इति मदनयोगरत्या |
आत्मानं मदनं ध्यायेदाशुशुक्षणिरूपिणम्। |
सुधामयीं च तद्योनिं नवनीतमयं स्मरेत्। |
आलिङ्गेदग्निसंस्पर्शद्रुततद्रूपकामृतम्। |
कुसुमास्त्रधिया बाह्ये स्पृशेत्कररुहैरपि। |
रतावथोऽधोमध्योर्ध्वक्रमेणैवं समाहितम्। |
साध्याख्या कामवर्णैः प्रतिपुटितलसत्कर्णिकं पत्रराज |
हंसारूढो मदन |
तारयुजा त्वमुनाग्नौ |
दध्यक्ताभिर्जुहुया |
अभिनवैः सुमनोभिरशोकजै |
अभीष्टदायी स्मरणादपि स्मर |
कुङा मध्यगताः ष्णायगोव्यर्णा यल्लमध्यगाः। |
ऋषिस्तु नारदोऽस्य स्याद्गायत्रं छन्द इष्यते। |
मूलमन्त्रचतुर्वर्णचतुष्केण द्विकेन च। |
अव्यान्मीलत्कलापद्युतिरहिरिपुपिञ्छोल्लसत्केशजालो |
अयुतद्वितयावधिर्जपः स्या |
अङ्गाशेड्वज्राद्यैः |
जुहुयाद्दुग्धहविर्भि |
बालं नीलाम्बुदाभं नवमणिविलसत्किङ्किणीजालनद्ध |
वन्द्यं देवैर्मुकुन्दं विकसितकरवन्दाभमिन्दीवराक्षं |
विक्रान्त्या ध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै |
त्रिकालमेवं प्रविचिन्त्य शार्ङ्गिणं |
ग्रामं गच्छन्नगरमपि वा मन्त्रजापि मनुष्यो |
भिक्षावृत्तिर्दिनमनु तमेवं विचिन्त्यात्मरूपं |
ध्यानी मन्त्री मन्त्रजापी च नित्यं |
एवं देवं पूजयन्मन्त्रमेनं |