Comprehensive Texts
अथ संग्रहेण कथयामि |
तारश्रीशक्तिमारावनिगणपतिबीजानि दण्डीनि चोक्त्वा |
ऋषिरपि गणकोऽस्य स्या |
प्रणवादिबीजपीठ |
मन्दाराद्यैः कल्पक |
ऐक्षवजलनिधिलहरी |
रत्नमये मणिवज्र |
सिंहमुखपादपीठग |
बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल |
करपुष्करधृतकलश |
मदजललोलुपमधुकर |
अग्रेऽथ बिल्वमभितश्च रमारमेशौ |
ध्येयौ च पद्मयुगचक्रदरैः पुरोक्तौ |
ध्येयाः षट्कोणाश्रिषु |
अग्राश्रावामोदः |
सव्यापसव्यभागे |
सिद्धिसमृद्धी चान्या |
ध्यात्वैवं विघ्नपतिं |
दिनशः स चतुश्चत्वा |
मोदकपृथुका लाजाः |
अनुदिनमर्चयितव्यो |
तीव्रा ज्वालिनिनन्दे |
सर्वयुतं शक्तिपदं |
आद्या मिथुनैरावृति |
दीक्षाभिषेकयुक्तः |
मध्ये च दिग्दलानां |
संपूजयेद्यथाव |
इति जपहुतार्चनाद्यैः |
स्वर्णाप्त्यै मधुना च गव्यपयसा गोसिद्धये सर्पिषा |
पद्मैर्भूपतिमुत्पलैर्नृपवधूं तन्मन्त्रिणः कैरवै |
मन्त्रेणाथ पुरामुनैव चतुरावृत्त्या समातर्प्य च |
अथ गजलिप्सुर्नृपति |
परिवीतदृढावरणं |
उत्तरभागे तस्याः |
ऊर्ध्वादिमेखलासु |
आवाह्य विघ्नेश्वरमर्चयित्वा |
आधाय वैश्वानरमत्र कुण्डे |
तारेण लक्ष्म्यद्रिसुतास्मरक्ष्मा |
पुनः समस्तेन च मन्त्रवर्ण |
सचतुश्चत्वारिंश |
करिकलभाः करिणीभिः |
तेषां मातङ्गानां |
मिथुनानां गणपानां |
पुनरुद्धृत्य निवेद्या |
प्रोक्तस्त्वेवं दशभुजमनुः संग्रहेणात्र भक्तो |
स्मृतिपीठः पिनाकी सानुग्रहो बिन्दुसंयुतः। |
चतुरीयो विलोमेन तारादिर्बिन्दुसंयुतः। |
गणकः स्यादृषिश्छन्दो निचृद्विघ्नश्च देवता। |
रक्तो रक्ताङ्गरागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलि |
दीक्षितः प्रजपेल्लक्षचतुष्कं प्राक्समीरितैः। |
पीठे तीव्रादिभिः पद्मकर्णिकायां विनायकम्। |
गणाधिपगणेशौ च गणनायकमेव च। |
वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ। |
समर्चयेन्मातृवर्गं बाह्ये लोकेश्वरानपि। |
नालिकेरान्वितैर्मन्त्री सक्तुलाजतिलैर्हुनेत्। |
दिनशः सर्ववश्यं स्यात्सर्वकामप्रदं नृणाम्। |
मधुरत्रयसिक्ताभिर्लाजाभिः सप्तवासरम्। |
चतुर्थ्यां नालिकेरैस्तु होमः सद्यः श्रियावहः। |
दध्यन्नलोणमुद्राभिहुनेन्निशि चतुर्दिनम्। |
ईदृशं गणपं ध्यात्वा मन्त्री तोयैः सुधामयैः। |
चत्वारिंशच्चतुःपूर्वं तत्पूर्वं वा चतुःशतम्। |
नवनीते नवे लिख्यादनुलोमविलोमकम्। |
समीरणं प्रतिष्ठाप्य जप्त्वाष्टशतसंख्यकम्। |
अन्त्यासनोऽथ सूक्ष्मो |
ऋषिदेवते तु पूर्वे |
धृतपाशाङ्कुशकल्पक |
भासुरभूषणदीप्तो |
दीक्षायुक्तः प्रजपे |
विघ्नविनायकवीराः |
पूज्याः सितघृतपायस |
एकमपि नालिकेरं |
सह पृथुकेसक्तुलाजै |
अष्टभिरेतैर्विहितो |
अन्वहमन्वहमादौ |
समहागणपतियुक्तै |
बिम्बादम्बुदवत्समेत्य सवितुः सोपानकै राजतै |
प्राग्भाषितानपि विधीन्विधिवद्विदध्या |
इति जपहुतपूजातर्पणैर्विघ्नराजं |