Comprehensive Texts
अथ चन्द्रमनुं वक्ष्ये सजपार्चाहुतादिकम्। |
भृगुः ससद्यः सार्धेन्दुर्बिन्दुहीनः पुनश्च सः। |
दीर्घभाजा स्वबीजेन कुर्यादङ्गानि वै क्रमात्। |
अमलकमलसंस्थः सुप्रसन्नाननेन्दु |
दीक्षितः प्रजपेन्मन्त्री रसलक्षं मनुं वशी। |
अयुतं प्रजपेन्मन्त्री सायाह्नेऽभ्यर्च्य भाधिपम्। |
ससर्पिषा पायसेन षट्सहस्रं हुनेत्ततः। |
केसरेष्वङ्गपूजा स्याच्छक्तीस्तद्बहिरर्चयेत्। |
रात्रिमार्द्राह्वयां ज्योत्स्नां कलां च क्रमतोऽर्चयेत्। |
सुसितैर्गन्धकुसुमैः पात्रै रूप्यमयैस्तथा। |
सितमाल्याम्बरालेपा रचिताञ्जलयो मताः। |
त्रिसहस्रं जपेद्रात्रौ मासान्मृत्युंजयो भवेत्। |
राज्यैश्वर्यं वत्सरेण प्राप्नुयादप्यकिंचनः। |
असंशयतरं तेन निधानमुपलभ्यते। |
तन्मन्त्रायुतजापेन नश्यन्ति सकलापदः। |
जपेन्मनुं यथाशक्ति लक्ष्मीसौभाग्यसिद्धये। |
आसीनः पश्चिमे मध्ये संस्थे द्रव्याणि विन्यसेत्। |
राकायामुदये राज्ञो निजकार्यं विचिन्तयेत्। |
गव्येन शुद्धपयसा स्पृष्टपात्रो जपेन्मनुम्। |
विद्यामन्त्रेण मन्त्रज्ञो यथावत्तद्गतात्मना। |
चन्द्रमुख्यनिजायां च निगदेत्प्रणवादिकम्। |
इष्टाय दीयते कन्या कन्यां विन्देन्निजेप्सिताम्। |
इति सोममन्त्रसिद्धिं |
अथाग्निमन्त्रान्सकलार्थसिद्धि |
वियतो दशमोऽर्घिसर्गयुक्तो |
भृगुरपि तदृषिश्छन्दो |
शक्तिस्वस्तिकपाशा |
जपेदिमं मनुमृतुलक्षमादरा |
पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिङ्गिनी। |
पीठे तनूनपातः |
आज्यैरष्टोर्ध्वशतं |
शुद्धाभिः शालीभि |
शुद्धान्नैर्घृतसिक्तैः |
जुहुयात्तिलैः सुशुद्धैः |
पालाशैः पुनरिध्मकैः सरसिजैर्बिल्वैश्च रक्तोत्पलै |
तारं व्याहृतयश्चाग्निर्जातवेद इहावह। |
ऋष्याद्याः पूर्वोक्ता |
अथ वा शक्तिस्वस्तिक |
वत्सरादेश्चतुर्दश्यां दिनादावेव दीक्षितः। |
अर्चयेदङ्गमूर्तीश्च लोकेशकुलिशादिभिः। |
ब्राह्मणान्भोजयित्वा च स्वयं भुक्त्वा समाहितः। |
मन्त्री वटसमिद्व्रीहितिलराजिहविर्घृतैः। |
दशाहमेवं कृत्वा तु पुनरेकादशीतिथौ। |
सुवर्णवासोधान्यानि शोणां गां च सतर्णकाम्। |
विधिनेति विधातुरग्निपूजा |
प्रजपदथ वा सहस्रसंख्यं |
पालाशैः कुसुमैर्हुनेद्दधिघृतक्षौद्राप्लुतैर्मण्डलं |
उत्पूर्वात्तिष्ठशब्दात्पुरुषहरिपदे पिङ्गलान्ते निगद्य |
ऋष्याद्याः स्युः पूर्वव |
हैमाश्वत्थसुरद्रुमोदरभुवो निर्यान्तमश्वाकृतिं |
जप्याच्च लक्षमानं |
अङ्गैर्हुतवहमूर्तिभि |
दिनावतारे मनुमेनमन्वहं |
शालीतण्डुलकैः सितैश्च पयसा कृत्वा हविः पावकं |
अष्टोत्तरं शतमथो मृगमुद्रयैव |
अष्टोर्ध्वशतं हविषा |
शालीभिः शुद्धाभिः |
आज्यैरयुतं जुहुया |
अरुणैः पुनरुत्पलैः शतं यो |
जातीपलाशकरवीरजपाख्यबिल्व |
खण्डैश्च सप्तदिनमप्यमृतालतोत्थै |
क्षीरद्रुमत्वगभिपक्वजलैर्यथाव |
पयसि हृदयदघ्ने भानुमालोक्य तिष्ठ |
मनुनामुनाष्टशतजप्तमथ |
हुनेदरुणपङ्कजैस्त्रिमधुराप्लुतैर्नित्यशः |