Comprehensive Texts

अथ वक्ष्यामि दुर्गाया मन्त्रान्साङ्गान्सदेवतान्।
सजपार्चाहुतविधीन्प्रीत्यर्थं मन्त्रजापिनाम्।।13.1।।

तारो मायामरेशोऽत्रिंपीठो बिन्दुसमन्वितः।
स एव च विसर्गान्तो गायै नत्यन्तिको मनुः।।13.2।।

दुर्गास्य देवता च्छन्दो गायत्रं नारदो मुनिः।
तारो माया च दुर्गायै ह्रामाद्यन्ताङ्गकल्पना।।13.3।।

शङ्खारिचापशरभिन्नकरां त्रिणेत्रां

तिग्मेतरांशुकलया विलसत्किरीटाम्।

सिंहस्थितां ससुरसिद्धनुतां च दुर्गां
दूर्वानिभां दुरितवर्गहरीं नमामि।।13.4।।

कृताभिषेकदीक्षस्तु वसुलक्षं जपेन्मनुम्।
तदन्ते जुहुयात्सर्पिःसंयुक्तेन पयोन्धसा।।13.5।।

अष्टसाहस्रसंख्यैस्तु तिलैर्वा मधुराप्लुतैः।
पीठार्चायां प्रयष्टव्याः क्रमात्तच्छक्तयो नव।।13.6।।

प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी तथा।
सुप्रभा विजया सर्वसिद्धिदा नवमी तथा।।13.7।।

अर्च्या ह्रस्वत्रयक्लीबरहितैश्च स्वरैरिमाः।
तारान्ते वज्रमाभाष्य नखदंष्ट्रायुधानि च।।13.8।।

महासिंहाय चेत्युक्त्वा वर्मास्त्रनतयः क्रमात्।
सिंहमन्त्रोऽयमित्येवं संप्रोक्ता पीठकल्पना।।13.9।।

अङ्गैः स्यादावृतिः पूर्वा द्वितीया शक्तिभिः स्मृता।
अष्टायुधैस्तृतीया स्याल्लोकपालैश्चतुर्थ्यपि।।13.10।।

तदायुधैः पञ्चमी च दुर्गायजनमीदृशम्।
जया च विजया कीर्त्तिः प्रीतिश्चाथ प्रभाह्वया।।13.11।।

श्रद्धा मेधा श्रुतिरपि शक्तयः स्वाक्षरादिकाः।
चक्रशङ्खगदाखङ्गपाशाङ्कुशशरा धनुः।।13.12।।

क्रमादष्टायुधाः प्रोक्ता दौर्गा दुर्गतिहारिणः।
इत्थं दुर्गामनौ जापहुतार्चाभिः प्रसाधिते।।13.13।।

मन्त्रीन्दिरावान्भवति दीर्घायुर्दुरिताञ्जयेत्।
यान्यानिच्छति कामान्स्वांस्तांस्तान्प्राप्नोति यत्नतः।।13.14।।

विधाय विधिनानेन कलशं चाभिषेचयेत्।

यमसौ भूतवेतालपिशाचाद्यैर्विमुच्यते।
राजाभिषिक्तो विधिना सपत्नानमुना जयेत्।।13.15।।

अमुना विधिना कृताभिषेका

ललना पुत्रमवाप्नुयाद्विनीतम्।

हवनात्तिलसर्षपैः सहस्र
द्वितयैराशु भवेच्च गर्भरक्षा।।13.16।।

अनयैव जपाभिषेकहोम

क्रियया स्यादनुरञ्जनं जनानाम्।

भजतां सकलार्थसाधनार्थं
मुनिवर्यैः परिकल्पितोऽयमादौ।।13.17।।

उत्तिष्ठपदं प्रथमं

पुरुषि ततः किंपदं स्वपिषियुक्तम्।

भयमपि मेऽन्ते समुप
स्थितमित्युच्चार्य यदिपदं प्रवदेत्।।13.18।।

शक्यमशक्यं वोक्त्वा

तन्मे भगवति निगद्य शमयपदम्।

प्रोक्त्वा ठद्वितययुतं
सप्तत्रिंशाक्षरो मनुः प्रोक्तः।।13.19।।

आरण्यकोऽत्यनुष्टु

ब्वनदुर्गाख्याः क्रमेण भगवत्याः।

ऋष्यादिकाः स्वमनुना
विहितान्यङ्गानि वाक्यभिन्नेन।।13.20।।

षड्भिश्चतुर्भिरष्टभि

रष्टार्णैः षड्भिरपि च पञ्चार्णैः।

जातियुतैश्च विदध्या
दङ्गानि च षट् क्रमेण विशदमतिः।।13.21।।

पद्द्वयसंधिगुदान्ध्वा

धारोदरपार्श्वहृत्स्तनेषु गले।

दोःसंधिवदननासा
कपोलदृक्कर्णयुग्भ्रुके न्यस्येत्।।13.22।।

हेमप्रख्यामिन्दुखण्डात्तमौलिं

शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम्।

हेमाब्जस्थां पीतवस्त्रां प्रसन्नां
देवीं दुर्गां दिव्यरूपां नमामि।।13.23।।

अरिशङ्खकृपाणखेटबाणा

न्सधनुःशूलकतर्जिनीर्दधाना।

भवतां महिषोत्तमाङ्गसंस्था
नवदूर्वासदृशी श्रियेऽस्तु दुर्गा।।13.24।।

चक्रदरखङ्गखेटक

शरकार्मुकशूलसंज्ञककपालैः।

ऋष्टिमुसलकुन्तनन्दक
वलयगदाभिण्डिपालशक्त्याख्यैः।।13.25।।

उद्यद्विकृतिभुजाढ्या

महिषाङ्गे सजलजलदसंकाशा।

सिंहस्था वाग्निनिभा
पद्मस्था वाथ मरतकप्रख्या।।13.26।।

व्याघ्रत्वक्परिधाना

सर्वाभरणान्विता त्रिणेत्रा च।

अहिकलितनीलकुञ्चित
कुन्तलविलसत्किरीटशशिशकला।।13.27।।

सर्पमयवलयनूपुर

काञ्चीकेयूरहारसंपन्ना

सुरदितिजाभयभयदा
ध्येया कात्यायनी प्रयोगविधौ।।13.28।।

संयतचित्तो लक्षच

तुष्कं जप्त्वा हुनेद्दशांशेन।

व्रीहितिलाज्यहविर्भिः
सम्यक्संचिन्त्य भगवतीमनले।।13.29।।

पीठे पूर्वप्रोक्ते

पूज्याङ्गैः शक्तिभिस्तथाष्टाभिः।

अष्टायुधैश्च मातृभि
राशेशैः क्रमश एव दुर्गेयम्।।13.30।।

आर्या दुर्गा भद्रा

सभद्रकाली तथाम्बिकाख्या च।

क्षेम्या सवेदगर्भा
क्षेमकरी चेति शक्तयः प्रोक्ताः।।13.31।।

अरिदरकृपाणखेटक

बाणधनुःशूलसंयुतकपालाः।

अष्टायुधाः क्रमोक्ताः
पूर्वविधानवदथोदितं शेषम्।।13.32।।

इत्थं जपार्चनाहुत

सिद्धमनोर्मन्त्रिणः प्रयोगविधिः।

विहितो जपः प्रतिदिनं
निजरक्षायै शतं सहस्रं वा।।13.33।।

उद्दिश्य यद्यदेनं

मनुं जपेदथ सहस्रमयुतं वा।

तत्तन्मन्त्री लभ्ये
दचिरात्तदनुग्रहादसाध्यमपि।।13.34।।

स्नात्वार्काभिमुखः स

न्नाभिद्वयसेऽम्भसि स्थितो मन्त्री।

अष्टोर्ध्वशतं प्रजपे
न्निजवाञ्छितसिद्धये च लक्ष्म्यै च।।13.35।।

ध्यात्वा त्रिशूलहस्तां

ज्वरसर्पग्रहविपत्सु जन्तूनाम्।

संस्पृश्य शिरसि जप्या
त्तज्जन्योपद्रवं शमयेत्।।13.36।।

अयुतं तिलैर्वनोत्थै

राजीभिर्वा हुनेत्समिद्भिर्वा।

मायूरिकीभिरचिरा
त्सोऽपस्मारादिकांश्च नाशयति।।13.37।।

जुहुयाद्रोहिणसमिधा

मयुतं मन्त्री पुनः सशुङ्गानाम्।

सर्वापदां विमुक्त्यै
सर्वसमृद्ध्यै ग्रहादिशान्त्यै च।।13.38।।

आर्कैः समित्सहस्रैः

प्रतिजुहुयादर्कवारमारभ्य।

दशदिनतोऽर्वाग्वाञ्छित
सिद्धिर्देव्याः प्रसादतो भवति।।13.39।।

शुद्धैः सारैरिध्मै

स्त्रिदिनं वा सप्तरात्रकं वापि।

प्रतिशकलं प्रतिजुहुया
न्मनुना निजवाञ्छिताप्तये मन्त्री।।13.40।।

विशिखानां त्रिंशत्कं

पुरो निधायाथ तीक्ष्णतैलेन।

जुहुयात्सहस्रकं वा
युतमपि संख्यासु पूरितासु पुनः।।13.41।।

संपातिततैलेन च

शरान्समभ्यज्य पूर्ववज्जप्यात्।

तानथ शूरो धन्वी
शुद्धाचारः प्रवेधयेद्बाणान्।।13.42।।

प्रतिसेनाया मध्ये

सा धावति सद्य एव संभ्रान्ता।

भूयो गुरुं धनैरपि
धान्यैः परिपूजयेच्च कारयिता।।13.43।।

अष्टोत्तरशतजप्तं

यच्छिरसि प्रक्षिपेच्चिताभस्म।

स तु विद्विष्टो लोकै
र्देशाद्देशान्तरं परिभ्रमति।।13.44।।

कारस्करस्य पत्रै

रष्टसहस्रैर्निपातितैर्मरुता।

जुहुयात्सपादपांसुभि
रुच्चाटकरं भवेद्रिपोः सद्यः।।13.45।।

सेनां संस्तम्भयितुं

विषतरुसुमनःसहस्रकं जुहुयात्।

तावद्भिस्तत्पत्रै
र्जुहुयान्मन्त्री च तां निवर्तयितुम्।।13.46।।

विषतरुमयीं च शत्रोः

प्रतिकृतिमसकृत्प्रतिष्ठितप्राणाम्।

छित्त्वा च्छित्त्वा काको
लूकवसाक्तैः सहस्रमष्टौ च।।13.47।।

असितचतुर्दश्यां त

द्गात्रैर्जुहुयादरण्यकेऽर्धनिशि।

त्रिचतुर्दशीप्रयोगा
दर्वाङ् म्रियते रिपुर्न संदेहः।।13.48।।

स्ववसारक्तोपेतै

र्जुहुयात्पत्रैरुलूकवायसयोः।

म्रियतेऽरातिर्मत्त
स्तून्मत्तसमित्सहस्रहोमेन।।13.49।।

संस्थापितानिलां तां

प्रतिकृतिमुष्णोदके विनिक्षिप्य।

प्रजपेदुन्मादः स्या
च्छत्रोर्दुग्धाभिषेकतः शान्तिः।।13.50।।

रविबिम्बगतामरुणां

करयुगपरिक्लृप्तशूलतर्जनिकाम्।

ध्यात्वायुतं प्रजप्या
न्मारयितुं सद्य एव रिपुनिवहम्।।13.51।।

असिखेटकरार्कस्था

क्रुद्धा मारयति सैव जपविधिना।

सिंहस्था बाणधनु
ष्करा समुच्चाटयेदरीनचिरात्।।13.52।।

विषतरुसमिदयुतहुता

दथ करिणो रोगिणो भवन्त्यचिरात्।

तत्पर्णैश्च विनाश
स्तेषामुच्चाटनं च तत्पुष्पैः।।13.53।।

आनित्यसमिद्धोमा

द्रोगा नश्यन्ति दन्तिनामचिरात्।

तत्पुष्पैर्मधुराक्तै
र्होमाच्च वशीभवन्ति मातङ्गाः।।13.54।।

त्रिमधुरयुतैरनित्यक

पत्रैर्मत्ता भवन्ति ते सद्यः।

रक्षाकरस्तु करिणां
तज्जापितपञ्चगव्यलेपः स्यात्।।13.55।।

आज्यतिलराज्यनित्यक

दुग्धोदकपञ्चगव्यतण्डुलकैः।

सघृतैश्च प्रत्येकं
सहस्रहवनं गजाश्ववर्धनकृत्।।13.56।।

द्विजभूरुहं महान्तं

छित्त्वा निर्भिद्य पञ्चधा भूयः।

आशाक्रमेण पञ्चा
युधा विधेयाश्च साधुशिल्पविदा।।13.57।।

शङ्खः सनन्दकोऽरिः

शार्ङ्गः कौमोदकी दिशाक्रमतः।

पञ्चेति पञ्चगव्ये
निधाय जप्याच्च पञ्चसाहस्रम्।।13.58।।

तावद्धृतेन जुहुया

त्तेष्वथ संपात्य साधु संपातम्।

पुनरपि तावज्जप्त्वा
मध्याद्यवटेषु पञ्चगव्ययुतम्।।13.59।।

संस्थाप्य समीकृत्य च

बलिं हरेत्तत्र तत्र तन्मन्त्रैः।

पुरराष्ट्रग्रामाणां
कार्या रक्षैवमेव मन्त्रविदा।।13.60।।

यस्मिन्देशे विहिता

रक्षेयं तत्र वर्धते महालक्ष्मीः।

धनधान्यसमृद्धिः स्या
द्रिपुचोराद्याश्च नैव बाधन्ते।।13.61।।

पद्मोत्पलकुमुदहुतै

र्नृपपत्नीब्राह्मणान्वशीकुरुते।

कह्लारलोणहोमै
र्विट्छूद्राञ्जातिभिस्तथा ग्रामम्।।13.62।।

अथ वारिदरगदाम्बुज

करं मुकुन्दं विचिन्त्य रविबिम्बे।

व्यत्यस्तपुरुषभगवति
पदं मनुं जपतु सर्वसिद्धिकरम्।।13.63।।

साध्याख्याक्षरगर्भितं मनुममुं पत्रे लिखित्वा च त

च्चक्रीहस्तमृदा कृतप्रतिकृतेर्विन्यम्य मन्त्री हृदि।

सप्ताहं त्वथ पुत्तलीमभिमुखे संस्थाप्य संध्यात्रये
जप्यादष्टशतं चिराय वशतां गच्छत्यसौ निश्चयः।।13.64।।

व्रीहीणां जुहुयान्नरोऽष्टशतकं संवत्सराद्व्रीहिमा

न्गोदुग्धैः पशुमान्घृतैः कनकवान्दध्ना च सर्वर्द्धिमान्।

अन्नैरन्नसमृद्धिमांश्च मधुभिः स्याद्रत्नवान्दूर्वया
प्यायुष्मान्प्रतिपद्धुतेन महतीं सद्यः श्रियं प्राप्नुयात्।।13.65।।

छान्तं मरुत्तुरीयवर्णयुतं सवाद्यं

संवीप्स्य शूलिनिपदं च सदुष्टशब्दम्।

पञ्चान्तकं सदहनं परिभाष्य हान्तं
हुंफड्द्विठान्तमिति शूलिनिमन्त्रमेतत्।।13.66।।

ऋषिर्दीर्घतमाश्छन्दः ककुब्दुर्गा च देवता।
दुर्गा हृद्वरदा शीर्षं शिखा स्याद्विन्ध्यवासिनी।।13.67।।

वर्म चासुरमर्दिन्या युद्धपूर्वप्रिये तथा।
त्रासयद्वितयं चास्त्रं देवसिद्धसुपूजिते।।13.68।।

नन्दिन्यन्ते रक्षयुगं महायोगेश्वरीति च।

शूलिन्याद्यं तु पञ्चाङ्गं हुंफडन्तमितीरितम्।
अङ्गकर्मैव रक्षाकृत्प्रोक्तं ग्रहनिवारणम्।।13.69।।

बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान्कराब्जै

र्मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या।

सिंहस्कन्धाधिरूढा चतसृभिरसिखेटान्विताभिः परीता
कन्याभिर्भिन्नदैत्या भवतु भवभयध्वंसनी शूलिनी वः।।13.70।।

एवं विचिन्त्य पुनरक्षरलक्षमेनं

मन्त्री जपेत्प्रतिजुहोतु दशांशातोऽन्ते।

आज्येन साज्यहविषा प्रयजेच्च देवी
मङ्गाष्टशक्तिनिजहेतिदिशाधिनाथैः।।13.71।।

दुर्गा च वरदा विन्ध्यवासिन्यसुरमर्दिनी।
युद्धप्रिया देवसिद्धपूजिता नन्दिनी तथा।।13.72।।

महायोगेश्वरी चाष्ट शक्तयः समुदीरिताः.।
रथाङ्गशङ्खासिगदाबाणकार्मुकसंज्ञिताः।।13.73।।

सशूलपाशा यष्टव्या दिक्क्रमादष्ट हेतयः।

दीक्षाजपहुतार्चाभिः सिद्धिः कर्म समाचरेत्।
आमयोन्मादभूतापस्मारक्ष्वेलशमादिकम्।।13.74।।

उद्धूर्णैः प्रहरणकैरुदीर्णवेगैः(?)

शूलाद्यैर्निजमथ शूलिनीं विचिन्त्य।

आविश्य क्षणमिव जप्यमानमन्त्र
स्यावृत्त्या द्रुतमपयान्ति भूतसंघाः।।13.75।।

अन्तराथ पुनरात्मरोगिणा

मम्बिकामपि निजायुधाकुलाम्।

संविचिन्त्य जपतोऽरिमुद्रया
विद्रवन्त्यवशविग्रहा ग्रहाः।।13.76।।

अहिमूषिकवृश्चिकादिजं वा

बहुपात्कुक्कुरलूतिकोद्भवं वा।

विषमाशु विनाशयेन्नराणां
प्रतिपत्त्यैव च विन्ध्यवासिनी सा।।13.77।।

आधाय बाणे निशितेऽथ देवीं

क्षेमंकरीं मन्त्रमिमं जपित्वा।

तद्वेधनादेव विपक्षसेना
दिशो दशाधावति नष्टसंज्ञा।।13.78।।

आत्मानमार्यां प्रतिपद्य शूल

पाशान्वितां वैरिबलं प्रविश्य।

मन्त्रं जपन्नाशु परायुधानि
गृह्णाति मुष्णाति च बोधमेषाम्।।13.79।।

तिलसिद्धार्थैर्जुहुया

ल्लक्षं मन्त्री सपत्ननामयुतम्।

स तु रोगाभिहतात्मा
मृतिमेति न तत्र संदेहः।।13.80।।

त्रिमधुरयुक्तैश्च तिलै

रष्टसहस्रं जुहोति योऽनुदिनम्।

अप्रतिहतास्य शक्ति
र्भूयात्प्रागेव वत्सरतः।।13.81।।

सर्पिषाष्टशतहोमतोऽमुना

वाञ्छितं सकलमब्दतो भवेत्।

दूर्वया त्रिकयुजेप्सितं लभे
त्सम्यगष्टशतसंख्यया हुतात्।।13.82।।

क्षुरिकाकृपाणनखरा

मन्त्रेणानेन साधु संजप्ताः।

संपाताज्यसुसिक्ता
अप्रतिहतशक्तयो भवन्ति युधि।।13.83।।

गोमयविहिताङ्गुलिकां

जुहुयाच्छतमष्टपूर्वकं मन्त्री।

दिवसैः सप्तभिरिष्टौ
द्विष्टौ च मिथो वियोगिनौ भवतः।।13.84।।

अस्पृष्टकुं गोमयमन्तरिक्षे

संगृह्य जप्त्वा त्रिसहस्रमानम्।

धियासतां वै निखनेन्नराणां
संस्तम्भनं द्वारि चमूमुखे च।।13.85।।

पानीयान्धःपाणिमार्यां प्रसन्नां

ध्यात्वा ग्रामं वा पुरं वापि गच्छन्।

जप्त्वा मन्त्रं तर्पयित्वा प्रविष्टो
मृष्टं भोज्यं प्राप्नुयाद्भृत्यवर्गैः।।13.86।।

आर्कैर्मन्त्री त्रिमधुरयुतैरर्कसाहस्रमिध्मै

राश्वत्थैर्वा त्वतिविशदचेतास्तिलैर्वा जुहोतु।

यानुद्दिश्यावहितमनसा तन्मये सम्यगग्नौ
ते वश्याः स्युर्विधुरितधियो नात्र कार्यो विचारः।।13.87।।

कुर्यात्प्रयोगानपि दावदुर्गा

कल्पोदितान्वै मनुनामुना च।

मन्त्री जपार्चाहुतितर्पणाद्या
न्नाल्पो हि मन्वोरनयोर्विशेषः।।13.88।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे त्रयोदशः पटलः।।