Comprehensive Texts
अथ श्रियो मन्त्रविधिः समासतो |
वियत्तुरीयस्तु विलोमतोऽनल |
ऋषिर्भृगुश्छन्दसि चोदिता निचृ |
भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा |
संदीक्षितोऽथ गुरुणा मनुवर्यमेनं |
जपावसाने दिनकृत्सहस्र |
रुचिराष्टपत्रमथ वारिरुहं |
विभूतिरुन्नतिः कान्तिर्हृष्टिः कीर्त्तिश्च संनतिः। |
आवाह्य सम्यक्कलशे यथाव |
अङ्गैः प्रथमावृतिरपि |
वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः। |
बलाकी विमला चैव कमला वनमालिका। |
अयनैव च पूर्वसेवया |
अम्भस्युरोजद्वयसे हि तिष्ठं |
वसतावुपविश्य कैटभारेः |
जुहुयादशोकदहने |
समधुरनलिनानां लक्षहोमादलक्ष्मी |
बिल्वं श्रीसूक्तजापी निजभुवि मुखजो वर्धयित्वास्य पूर्वं |
हृदयकमलवर्णतः परस्ता |
दक्षोऽस्य स्यादृषिश्छन्दसि सुमतिभिरुक्तो विराड्देवता च |
पद्मस्था पद्मनेत्रा कमलयुगवराभीतियुग्दोःसरोजा |
ध्यात्वैवं श्रियमपि पूर्वक्लृप्तपीठे |
दीक्षातो जपतु रमारमेशभक्तो |
इति मन्त्रजपादृतधीर्मधुर |
समुद्रगायामवतीर्य नद्यां |
नन्द्यावर्तैर्जुहुत भगभेऽभ्यर्च्य लक्ष्मीं सहस्रं |
ताररमामायाश्रीः |
त्रिभिस्तु वर्णैर्हृदयं शिरोभिः |
हस्तोद्यद्वसुपात्रपङ्कजयुगादर्शा स्फुरन्नूपुर |
लक्षं जपेन्मनुमिमं मधुरत्रयाक्तै |
श्रीधरश्च हृषीकेशो वैकुण्ठो विश्वरूपकः। |
भारतीपार्वतीचान्द्रीशचीभिरपि संयुता। |
अनुरागो विसंवादो विजयो वल्लभो मदः। |
अनन्तब्रह्मपर्यन्तैः पञ्चमीन्द्रादिभिर्मता। |
संपूज्यैवं श्रियमनुदिनं यो जपेन्मन्त्रमेनं |
श्रीमन्त्रेष्विति गदितेषु भक्तियुक्तः |
आनन्दः कर्दमश्चैव चिक्लीतश्चेन्दिरासुतः। |
आद्ये सूक्तत्रये च्छन्दोऽनुष्टुप्कांसे बृहत्यपि। |
अनुष्टुबन्त्ये प्रस्तारपङ्क्तिश्छन्दांसि वै क्रमात्। |
मूर्धाक्षिकर्णनासा |
सहिरण्मयी च चन्द्रा |
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा |
प्रारभ्याच्छां प्रतिपदमथ प्राप्तदीक्षो वियुक्त |
पद्मा सपद्मवर्णा |
मध्ये दिशाधिपाङ्गा |
अन्नघृताभ्यां जुहुया |
वासोभूषणगन्धा |
व्यस्तैरपि च समस्तैः |
एकैकं त्रित्रिशतं |
कह्लारपद्मरक्तो |
आदित्याभिमुखो जप्यात्तावत्तावच्च तर्पयेत्। |
एवं करोति षण्मासं योऽसौ स्यादिन्दिरापतिः। |
सकर्णिके सकिञ्जल्कोदरे पत्रान्तरालके। |
जुहुयादन्त्ययाथर्चा शतमष्टोत्तरं जपेत्। |
कांसोऽस्मीत्यनया सम्यगेकादश घृताहुतीः। |
सूक्तैरेतैर्जुहुत जपताभ्यर्चयीतावगाहे |
श्रीलक्ष्मीर्वरदा विष्णुपत्नी च सवसुप्रदा। |
ससुवर्णप्रभा स्वर्णप्राकारा पद्मवासिनी। |
अलंकारा तथा सूर्या चन्द्रा बिल्वप्रियेश्वरी। |
तुष्टिः पुष्टिश्च धनदा तथान्या तु धनेश्वरी। |
द्वात्रिंशदेताः श्रीदेव्या ये मन्त्राः समुदीरिताः। |
नाभ्यक्तोऽद्यान्न नग्नः सलिलमवतरेन्न स्वपेद्वाशुचिः स |
सुविमलचरितः स्याच्छुद्धमाल्यानुलेपा |
दुष्टां कष्टान्ववायां कलहकलुषितां मार्गदृष्टामनिष्टा |
शान्तः शश्वत्स्मितमधुरपूर्वाभिभाषी दयार्द्रो |
श्रीमन्त्रभक्तः श्रितविष्णुदीक्षः |