Comprehensive Texts

अथ वक्ष्ये संग्रहतो

द्वादशगुणिताख्यमद्य यन्त्रवरम्।

संपूज्य येन शक्तिं
भुक्तेर्मुक्तेर्व्रजेन्नरोऽनुभवम्।।10.1।।

व्याहृत्यावीतशक्तिज्वलनपुरयुगद्वन्द्वसंध्युत्थशक्त्या

वीतं कोणात्तदुर्बीजकमनु च कपोलात्तगायत्रिमन्त्रम्।

आग्नेयावीतमर्णैर्वृतमनुविगतैर्भूपुराभ्यां च रन्ध्रे
क्ष्त्रौंचिन्तारत्नकं द्वादशगुणितमिदं यन्त्रमिष्टार्थदायि।।10.2।।

पूर्वोक्तमानक्लृप्त्या

मन्त्री त्रितयं विलिख्य वृत्तानाम्।

विलिखेदन्तर्वर्तुल
मनु शक्तिं स्पष्टबिन्दुनिष्ठानाम्।।10.3।।

द्वादशमध्यमवर्तुल

रेखा बहिरालिखेच्च शक्तीनाम्।

हरियमवरुणधनाधिप
दिक्षु द्वे द्वे च ताः क्रमेण स्युः।।10.4।।

ईशाग्निनिऋतिमरुतां

दिक्ष्वेकैकं विलिख्य भूयश्च।

बीजान्तरालनिर्गत
शूलाङ्कितकोणषट्कयुगमग्नेः।।10.5।।

मण्डलयुगयुगलं स्या

दस्पृशदान्तरितवर्तुलं विशदम्।

शक्तिं प्रवेष्टयेच्च
प्रतिलोमव्याहृतीभिरन्तःस्थाम्।।10.6।।

रविकोणेषु दुरन्तां

मायां विलिखेदथाग्रबिन्दुमतीम्।

एकैकान्तरितास्ताः
परस्परं शक्तयश्च संबध्युः।।10.7।।

गायत्रीं प्रतिलोमतः प्रविलिखेदग्नेः कपोलं बहि

र्द्वे द्वे चैव लिपी बहिश्च रचयेद्भूयस्तथा त्रिष्टुभम्।

वर्णान्प्रानुगतांश्च भूपुरयुगे सिंहाख्यचिन्तामणिं
लिख्याद्यन्त्रमशेषदुःखशमनायोक्तं पुरा देशिकैः।।10.8।।


बहिरपि षोडशपत्रं

वृत्तविचित्रं च राशिवीथियुतम्।

रचयेन्मण्डलमेवं
पुनर्यथोक्तं निधापयेत्कलशम्।।10.9।।

आदावङ्गावरणमनु हृल्लेखिकाद्याश्चतस्रो

ब्रह्माण्याद्याः षोडशविकृतिद्वन्द्वसंख्याक्रमेण।

मार्धं भूयश्चतसृभिरथो षष्टिभिर्लोकपालै
र्वज्राद्यैरष्टममपि समभ्यर्चयेद्भक्तिनम्रः।।10.10।।

कराली विकराली च उमा देवी सरस्वती।
दुर्गा शची उषा लक्ष्मीः श्रुतिः स्मृतिधृती तथा।।10.11।।

श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः।
विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा।।10.12।।

रुद्रवीर्या प्रभानन्दा पोषणी ऋद्धिदा शुभा।
कालरात्री महारात्री भद्रकाली कपालिनी।।10.13।।

विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी।
निसुम्भसुम्भमथनी महिषासुरमर्दिनी।।10.14।।

इन्द्राणी चैव रुद्राणी शंकरार्धशरीरिणी।
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी।।10.15।।

अम्बिका ह्लादिनी चैव द्वात्रिंशच्छक्तयो मताः।
पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च।।10.16।।

श्रद्धा स्वाहा स्वधाख्या च मायाभिख्या वसुंधरा।
त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी।।10.17।।

सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया।
विमला सामला चैव अरुणी वारुणी तथा।।10.18।।

प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च।
संध्या माता सती हंसा मर्दिका वज्रिका परा।।10.19।।

देवमाता भगवती देवकी कमलासना।
त्रिमुखीसप्तमुख्यौ च सुरासुरविमर्दिनी।।10.20।।

सलम्बोष्ठ्यूर्ध्वकेश्यौ च बहुशिश्ना वृकोदरी।
रथरेखाह्वया चैव शशिरेखा तथापरा।।10.21।।

पुनर्गगनवेगाख्या वेगा च पवनादिका।
भूयो भुवनवेगाख्या तथैव मदनातुरा।।10.22।।

अनङ्गानङ्गमदना भूयश्चानङ्गमेखला।
अनङ्गकुसुमा विश्वरूपासुरभयंकरी।।10.23।।

अक्षोभ्यासत्यवादिन्यौ वज्ररूपा शुचिव्रता।
वरदा चैव वागीशी चतुःषष्टिः प्रकीर्तिताः।।10.24।।

इष्ट्वा यथोक्तमिति तं कलशं निजं वा

पुत्रं तथाप्तमपि शिष्यमथाभिषिञ्चेत्।

आस्तिक्ययुक्तमथ सत्यरतं वदान्यं
विप्रप्रियं कुलकरं च नृपोत्तमं वा।।10.25।।

विधानमेतत्सकलार्थसिद्धि

करं परं पावनमिन्दिराढ्यम्।

आयुष्करं वश्यकरं रिपूणां
प्रध्वंसनं मुक्तिफलप्रदं च।।10.26।।

पाशाङ्कुशमध्यगया

शक्त्याथ जपार्चनाहुतादियुतम्।

वक्ष्ये यन्त्रविधानं
त्रैलोक्यप्राभृतायमानमिदम्।।10.27।।

अष्टाशात्तार्गलाविर्हगलयवरगाच्पूर्वपाश्चात्त्यषट्कं

कोष्ठोद्यत्साङ्गसाष्टाक्षरयुगयुगलाष्टाक्षराख्यं बहिश्च।

मायोपेतात्मयुग्मस्वरमिलितलसत्केसरं साष्टपत्रं
पद्मं तन्मध्यवर्तित्रितयपरिलसत्पाशशक्त्यङ्कुशार्णम्।।10.28।।

पाशाङ्कुशावृतमनुप्रतिलोमगैश्च

वर्णैः सरोजपुटितेन घटेन चापि।

आवीतमिष्टफलभद्रघटं तदेत
द्यन्त्रोत्तमं भुवि घटार्गलनामधेयम्।।10.29।।

प्राक्प्रत्यगर्गले हल

मथ पुनराग्नेयमारुते च हयम्।

दक्षोत्तरे हवार्णं
नैःऋतशैवे हरं द्विपङ्क्ति लिखेत्।।10.30।।

विलिखेच्च कर्णिकायां

पाशाङ्कुशसाध्यसंयुतां शक्तिम्।

अभ्यन्तराष्टकोष्ठे
ष्वङ्गान्यवशेषितेषु चाष्टार्णौ।।10.31।।

कोष्ठेषु षोडशस्वथ

षोडशवर्णं तथा मनुं मन्त्री।

पद्मस्य केसरेष्वथ
युगस्वरात्मान्वितां तथा मायाम्।।10.32।।

एकैकेषु दलेषु

त्रिशस्त्रिशः कर्णिकागतान्वर्णान्।

पाशाङ्कुशबीजाभ्यां
प्रवेष्टयेद्बाह्यतश्च नलिनस्य।।10.33।।

अनुलोमविलोमगतैः

प्रवेष्टयेदक्षरैश्च तद्बाह्ये।

तदनु घटेन सरोज
स्थितेन तद्वक्त्रकेऽम्बुजं च लिखेत्।।10.34।।

बिन्द्वन्तिका प्रतिष्ठा

संदिष्टा पाशबीजमिति मुनिभिः।

निजभूर्दहनाप्यायिनि
शशधरखण्डान्वितोऽङ्कुशो भवति।।10.35।।

पाशश्रीशक्तिस्वर

मन्मथशक्तीन्दिराङ्कुशाश्चेति।

एकं कामिनिरञ्जिनि
ठद्वयमपरं त्विहाष्टवर्णं स्यात्।।10.36।।

अथ गौरि रुद्रदयिते

योगेश्वरि सकवचास्त्रठद्वितयैः।

बीजादिकमिदमुक्तं
शाक्तेयं षोडशाक्षरं मन्त्रम्।।10.37।।

इति कृतदलसुविभूषित

मतिरुचिरं लोकनयनचित्तहरम्।

कृतोज्ज्वलं मण्डलमपि
पीठाद्यं पुरेव परिपूज्य।।10.38।।

पूर्वप्रोक्तैः क्वाथै

रेकेनापूर्य पूरयेत्कलशम्।

हृल्लेखाद्यङ्गाख्यौ
मात्रसुरेशादिकौ च कुलिशादिम्।।10.39।।

एवं संपूज्य देवीं कलशमनुशुभैर्गन्धपुष्पादिकैस्ता

न्दध्याज्यक्षौद्रसिक्तैस्त्रिशतमथ पृथग्दुग्धवीरुत्समिद्भिः।

हुत्वा दत्वा सुवर्णांशुकपशुधरणीर्दक्षिणार्थं द्विजेभ्यः
संपूज्याचार्यवर्यं वसुभिरमलधीः संयतात्माभिषिञ्चेत्।।10.40।।

इति कृतकलशोऽयं सिच्यते येन पुंसा

स भवति कविरेनं नित्यमालिङ्गति श्रीः।

धनदिनरजनीशैस्तुल्यतेजा महिम्ना
निरुपमचरितोऽसौ देहिनां स्यात्पुरोगः।।10.41।।

जपेच्चतुर्विंशतिलक्षमेवं

सुयन्त्रितो मन्त्रवरं यथावत्।

हविष्यभोजी परिपूर्णसंख्ये
जपे पुनर्होमविधिर्विधेयः।।10.42।।

पयोद्रुमाणां च समित्सहस्र

षट्कैर्दधिक्षौद्रघृतावसिक्तैः।

तिलैश्च तावज्जुहुयात्पयोक्तै
र्द्विजोत्तमानभ्यवहारयेच्च।।10.43।।

गुरुमपि परिपूज्य काञ्चनाद्यै

र्जपति च मन्त्रमथो सहस्रमात्रम्।

भजति च दिनशोऽमुमर्चनायां
विधिविहितं विधिमादरेण भूयः।।10.44।।

संक्षेपतो निगदितो विधिरर्चनायाः

शक्तेरमुं भजतु संसृतिमोचनाय।

कान्त्यै श्रियै च यशसे जनरञ्जनाय
सिद्ध्यै प्रसिद्धमहसोऽस्य परस्य धाम्नः।।10.45।।

गजमृगमदकाश्मीरै

र्मन्त्रितमः सुरभिरोचनोपेतैः।

विलिखेदलक्तकरसा
लुलितैर्यन्त्राणि सकलकार्यार्थी।।10.46।।

राज्या पटुसंयुतया

सपाशशक्त्यङ्कुशेन मन्त्रेण।

स्वाद्वक्तयाभिजुह्व
न्निश्युर्वीशांस्तथोर्वशीं वशयेत्।।10.47।।

एभिर्विधानैर्भुवनेश्वरीं तां

समर्चयित्वाथ जपंश्च मन्त्री।

स्तुत्यानयाभिष्टुवतां समग्र
प्रीत्यै समस्तार्तिविभञ्जिकायाः।।10.48।।

प्रसीद प्रपञ्चस्वरूपे प्रधाने

प्रकृत्यात्मिके प्राणिनां प्राणसंज्ञे।

प्रणोतुं प्रभो प्रारभे प्राञ्जलिस्त्वां
प्रकृत्याप्रतर्क्ये प्रकामप्रवृत्ते।।10.49।।

स्तुतिर्वाक्यबद्धा पदात्मैव वाक्यं

पदं त्वक्षरात्माक्षरस्त्वं महेशि।

ध्रुवं त्वां त्वमेवाक्षरैस्त्वन्मयैस्तो
ष्यसि त्वन्मयी वाक्प्रवृत्तिर्यतः स्यात्।।10.50।।

अजाधोक्षजत्रीक्षणाश्चापि रूपं

परं नाभिजानन्ति मायामयं ते।

स्तुवन्तीशि तां त्वाममी स्थूलरूपां
तदेतावदम्बेह युक्तं ममापि।।10.51।।

नमस्ते समस्तेशि बिन्दुस्वरूपे

नमस्ते रवत्वेन तत्त्वाभिधाने।

नमस्ते महत्त्वं प्रपन्ने प्रधाने
नमस्ते त्वहंकारतत्त्वस्वरूपे।।10.52।।

नमः शब्दरूपे नमो व्योमरूपे

नमः स्पर्शरूपे नमो वायुरूपे।

नमो रूपतेजोरसांभःस्वरूपे
नमस्तेऽस्तु गन्धात्मिके भूस्वरूपे।।10.53।।

नमः श्रोत्रचर्माक्षिजिह्वाख्यनासा

सवाक्पाणिपत्पायुसोपस्थरूपे।

मनोबुद्ध्यहंकारचित्तस्वरूपे
विरूपे नमस्ते विभो विश्वरूपे।।10.54।।

रवित्वेन भूत्वान्तरात्मा दधासि

प्रजाश्चन्द्रमस्त्वेन पुष्णासि भूयः।

दहस्यग्निमूर्तिं वहन्त्याहृतं वा
महादेवि तेजस्त्रयं त्वत्त एव।।10.55।।

चतुर्वक्त्रयुक्ता लसद्धंसवाहा

रजः संश्रिता ब्रह्मसंज्ञां दधाना।

जगत्सृष्टिकार्यं जगन्मातृभूते
परं तत्पदं ध्यायसीशि त्वमेव।।10.56।।

विराजत्किरीटा लसच्चक्रशङ्खा

वहन्ती च नारायणाख्यां जगत्सु।

गुणं सत्त्वमास्थाय विश्वस्थितिं यः
करोतीह सोंशोऽपि देवि त्वमेव।।10.57।।

जटाबद्धचन्द्राहिगङ्गा त्रिणेत्रा

जगत्संहरन्ती च कल्पावसाने।

तमः संश्रिता रुद्रसंज्ञां दधाना
वहन्ती परश्वक्षमाले विभासि।।10.58।।

सचिन्ताक्षमाला सुधाकुम्भलेखा

धरा त्रीक्षणार्धेन्दुराजत्कपर्दा।

सुशुक्लांशुकाकल्पदेहा सरस्व
त्यपि त्वन्मयैवेशि वाचामधीशा।।10.59।।

लसच्चक्रशङ्खा चलत्खङ्गभीमा

नदत्सिंहवाहा ज्वलत्तुङ्गमौलिः।

द्रवद्दैत्यवर्गा स्तुवत्सिद्धसंघा
त्वमेवेशि दुर्गा विसर्गाविहीने।।10.60।।

पुरारातिदेहार्धभागो भवानी

गिरीन्द्रात्मजात्वेन यैषा विभासि।

महायोगिवन्द्यां महेशासुनाथा
महेश्यंबिका तत्त्वतस्त्वन्मयैव।।10.61।।

लसत्कौस्तुभोद्भासिते व्योमनीले

वसन्ती च वक्षःस्थले कैटभारेः।

जगद्वल्लभां सर्वलोकैकनाथां
श्रियं तां महादेव्यहं त्वामवैमि।।10.62।।

अजाद्रीगुहाब्जाक्षपोत्रीन्द्रकाणां

महाभैरवस्यापि चिह्नं वहन्त्यः।

विभो मातरः सप्ततद्रूपरूपाः
स्फुरन्त्यस्त्वदंशा महादेवि ताश्च।।10.63।।

समुद्यद्दिवाकृत्सहस्रप्रभासा

सदा संतताशेषविश्वावकाशे।

लसन्मौलिबद्धेन्दुरेखे सपाशा
ङ्कुशाभीत्यभीष्टात्तहस्ते नमस्ते।।10.64।।

प्रभाकीर्त्तिकान्तीन्दिरारात्रिसंध्या

क्रियाशातमिस्राक्षुधाबुद्धिमेधाः।

स्तुतिर्वाङ् मतिः संनतिः श्रीश्च शक्ति
स्त्वमेवेशि येऽन्ये च शक्तिप्रभेदाः।।10.65।।

हरे बिन्दुनादैः सशक्त्याख्यशान्तै

र्नमस्तेऽस्तु भेदैः प्रभिन्नैरभिन्ने।

सदा सप्तपाताललोकाचलाब्धि
ग्रहद्वीपधातुस्वरादिस्वरूपे।।10.66।।

नमस्ते नमस्ते समस्तस्वरूपे

समस्तेषु वस्तुष्वनुस्यूतशक्ते।

अतिस्थूलसूक्ष्मस्वरूपे महेशि
स्मृते बोधरूपेऽप्यबोधस्वरूपे।।10.67।।

मनोवृत्तिरस्तु स्मृतिस्ते समस्ता

तथा वाक्प्रवृत्तिः स्तुतिः स्यान्महेशि।

शरीरप्रवृत्तिः प्रणामक्रिया स्या
त्प्रसीद क्षमस्व प्रभो संततं मे।।10.68।।

हृल्लेखाजपविधिमर्चनाविशेषा

नेतांस्तां स्तुतिमपि नित्यमादरेण।

योऽभ्यस्येत्स खलु परां श्रियं च गत्वा
शुद्धं तद्व्रजति पदं परस्य धाम्नः।।10.69।।

इति हृल्लेखाविहितो

विधिरुक्तः संग्रहेण सकलोऽयम्।

अस्मिन्निष्णातमना
मन्त्री योगी स एव भोगी च।।10.70।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे दशमः पटलः।।