Devotional Hyms - Devi

।।श्रीः।।

।।त्रिपुरसुन्दर्यष्टकम्।।

कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं

नितम्बजितभूधरां सुरनितम्बिनीसेविताम्।

नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये।।1।।

कदम्बवनवासिनीं कनकवल्लकीधारिणीं

महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम्।

दयाविभवकारिणीं विशदरोचनाचारिणीं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये।।2।।

कदम्बवनशालया कुचभरोल्लसन्मालया

कुचोपमितशैलया गुरुकृपालसद्वेलया।

मदारुणकपोलया मधुरगीतवाचालया
कयापि घननीलया कवचिता वयं लीलया।।3।।

कदम्बवनमध्यगां कनकमण्डलोपस्थितां

षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम्।

विडम्बितजपारुचिं विकचचन्द्रचूडामणिं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये।।4।।

कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां

कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम्।

मदारुणविलोचनां मनसिजारिसंमोहिनीं
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये।।5।।

स्मरेत्प्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां

गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम्।

घनस्तनभरोन्नतां गलितचूलिकां श्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये।।6।।

सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिकां

समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम्।

अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम्।।7।।

पुरंदरपुरन्ध्रिकाचिकुरबन्धसैरन्ध्रिकां

पितामहपतिव्रतापटुपटीरचर्चारताम्।

मुकुन्दरमणीमणीलसदलंक्रियाकारिणीं
भजामि भुवनाम्बिकां सुरवधूटिकाचेटिकाम्।।8।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

त्रिपुरसुन्दर्यष्टकं संपूर्णम्।।